Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 1:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 sa putrastasya prabhaavasya pratibimbastasya tattvasya muurtti"scaasti sviiya"saktivaakyena sarvva.m dhatte ca svapraa.nairasmaaka.m paapamaarjjana.m k.rtvaa uurddhvasthaane mahaamahimno dak.si.napaar"sve samupavi.s.tavaan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 स पुत्रस्तस्य प्रभावस्य प्रतिबिम्बस्तस्य तत्त्वस्य मूर्त्तिश्चास्ति स्वीयशक्तिवाक्येन सर्व्वं धत्ते च स्वप्राणैरस्माकं पापमार्ज्जनं कृत्वा ऊर्द्ध्वस्थाने महामहिम्नो दक्षिणपार्श्वे समुपविष्टवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 স পুত্ৰস্তস্য প্ৰভাৱস্য প্ৰতিবিম্বস্তস্য তত্ত্ৱস্য মূৰ্ত্তিশ্চাস্তি স্ৱীযশক্তিৱাক্যেন সৰ্ৱ্ৱং ধত্তে চ স্ৱপ্ৰাণৈৰস্মাকং পাপমাৰ্জ্জনং কৃৎৱা ঊৰ্দ্ধ্ৱস্থানে মহামহিম্নো দক্ষিণপাৰ্শ্ৱে সমুপৱিষ্টৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 স পুত্রস্তস্য প্রভাৱস্য প্রতিবিম্বস্তস্য তত্ত্ৱস্য মূর্ত্তিশ্চাস্তি স্ৱীযশক্তিৱাক্যেন সর্ৱ্ৱং ধত্তে চ স্ৱপ্রাণৈরস্মাকং পাপমার্জ্জনং কৃৎৱা ঊর্দ্ধ্ৱস্থানে মহামহিম্নো দক্ষিণপার্শ্ৱে সমুপৱিষ্টৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 သ ပုတြသ္တသျ ပြဘာဝသျ ပြတိဗိမ္ဗသ္တသျ တတ္တွသျ မူရ္တ္တိၑ္စာသ္တိ သွီယၑက္တိဝါကျေန သရွွံ ဓတ္တေ စ သွပြာဏဲရသ္မာကံ ပါပမာရ္ဇ္ဇနံ ကၖတွာ ဦရ္ဒ္ဓွသ္ထာနေ မဟာမဟိမ္နော ဒက္ၐိဏပါရ္ၑွေ သမုပဝိၐ္ဋဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttizcAsti svIyazaktivAkyEna sarvvaM dhattE ca svaprANairasmAkaM pApamArjjanaM kRtvA UrddhvasthAnE mahAmahimnO dakSiNapArzvE samupaviSTavAn|

Ver Capítulo Copiar




इब्रानियों 1:3
42 Referencias Cruzadas  

he guro, ka"scinmanuja"scet ni.hsantaana.h san praa.naan tyajati, tarhi tasya bhraataa tasya jaayaa.m vyuhya bhraatu.h santaanam utpaadayi.syatiiti muusaa aadi.s.tavaan|


atha prabhustaanityaadi"sya svarga.m niita.h san parame"svarasya dak.si.na upavive"sa|


sa vaado manu.syaruupe.naavatiiryya satyataanugrahaabhyaa.m paripuur.na.h san saardham asmaabhi rnyavasat tata.h pituradvitiiyaputrasya yogyo yo mahimaa ta.m mahimaana.m tasyaapa"syaama|


pare.ahani yohan svanika.tamaagacchanta.m yi"su.m vilokya praavocat jagata.h paapamocakam ii"svarasya me.sa"saavaka.m pa"syata|


sa jiivanasyaakaara.h, tacca jiivana.m manu.syaa.naa.m jyoti.h


sa ii"svarasya dak.si.nakare.nonnati.m praapya pavitra aatmina pitaa yama"ngiikaara.m k.rtavaan tasya phala.m praapya yat pa"syatha "s.r.nutha ca tadavar.sat|


pa"sya,meghadvaara.m muktam ii"svarasya dak.si.ne sthita.m maanavasuta nca pa"syaami|


yata.h khrii.s.tasya susa.mvaado mama lajjaaspada.m nahi sa ii"svarasya "saktisvaruupa.h san aa yihuudiiyebhyo .anyajaatiiyaan yaavat sarvvajaatiiyaanaa.m madhye ya.h ka"scid tatra vi"svasiti tasyaiva traa.na.m janayati|


apara.m tebhyo da.n.dadaanaaj naa vaa kena kari.syate? yo.asmannimitta.m praa.naan tyaktavaan kevala.m tanna kintu m.rtaga.namadhyaad utthitavaan, api ce"svarasya dak.si.ne paar"sve ti.s.than adyaapyasmaaka.m nimitta.m praarthata evambhuuto ya.h khrii.s.ta.h ki.m tena?


yata ii"svarasya pratimuurtti rya.h khrii.s.tastasya tejasa.h susa.mvaadasya prabhaa yat taan na diipayet tadartham iha lokasya devo.avi"svaasinaa.m j naananayanam andhiik.rtavaan etasyodaahara.na.m te bhavanti|


yadi yuuya.m khrii.s.tena saarddham utthaapitaa abhavata tarhi yasmin sthaane khrii.s.ta ii"svarasya dak.si.napaar"sve upavi.s.ta aaste tasyorddhvasthaanasya vi.sayaan ce.s.tadhva.m|


yata.h sa yathaasmaan sarvvasmaad adharmmaat mocayitvaa nijaadhikaarasvaruupa.m satkarmmasuutsukam eka.m prajaavarga.m paavayet tadartham asmaaka.m k.rte aatmadaana.m k.rtavaan|


apara.m duutaanaa.m madhye ka.h kadaacidii"svare.nedamukta.h? yathaa, "tavaariin paadapii.tha.m te yaavannahi karomyaha.m| mama dak.si.nadigbhaage taavat tva.m samupaavi"sa||"


kintvasau paapanaa"sakam eka.m bali.m datvaanantakaalaartham ii"svarasya dak.si.na upavi"sya


ya"scaasmaaka.m vi"svaasasyaagresara.h siddhikarttaa caasti ta.m yii"su.m viik.saamahai yata.h sa svasammukhasthitaanandasya praaptyartham apamaana.m tucchiik.rtya kru"sasya yaatanaa.m so.dhavaan ii"svariiyasi.mhaasanasya dak.si.napaar"sve samupavi.s.tavaa.m"sca|


apara.m ya uccatama.m svarga.m pravi.s.ta etaad.r"sa eko vyaktirarthata ii"svarasya putro yii"surasmaaka.m mahaayaajako.asti, ato heto rvaya.m dharmmapratij naa.m d.r.dham aalambaamahai|


apara.m mahaayaajakaanaa.m yathaa tathaa tasya pratidina.m prathama.m svapaapaanaa.m k.rte tata.h para.m lokaanaa.m paapaanaa.m k.rte balidaanasya prayojana.m naasti yata aatmabalidaana.m k.rtvaa tad ekak.rtvastena sampaadita.m|


kathyamaanaanaa.m vaakyaanaa.m saaro.ayam asmaakam etaad.r"sa eko mahaayaajako.asti ya.h svarge mahaamahimna.h si.mhaasanasya dak.si.napaar"svo samupavi.s.tavaan


yatra niyamo bhavati tatra niyamasaadhakasya bale rm.rtyunaa bhavitavya.m|


karttavye sati jagata.h s.r.s.tikaalamaarabhya bahuvaara.m tasya m.rtyubhoga aava"syako.abhavat; kintvidaanii.m sa aatmotsarge.na paapanaa"saartham ekak.rtvo jagata.h "se.sakaale pracakaa"se|


yatastenaiva m.rtaga.naat tasyotthaapayitari tasmai gauravadaatari ce"svare vi"svasitha tasmaad ii"svare yu.smaaka.m vi"svaasa.h pratyaa"saa caaste|


yata.h sa svarga.m gatve"svarasya dak.si.ne vidyate svargiiyaduutaa.h "saasakaa balaani ca tasya va"siibhuutaa abhavan|


yato .asmaaka.m prabho ryii"sukhrii.s.tasya paraakrama.m punaraagamana nca yu.smaan j naapayanto vaya.m kalpitaanyupaakhyaanaanyanvagacchaameti nahi kintu tasya mahimna.h pratyak.sasaak.si.no bhuutvaa bhaa.sitavanta.h|


yata.h sa piturii"svaraad gaurava.m pra"sa.msaa nca praaptavaan vi"se.sato mahimayuktatejomadhyaad etaad.r"sii vaa.nii ta.m prati nirgatavatii, yathaa, e.sa mama priyaputra etasmin mama paramasanto.sa.h|


kintu sa yathaa jyoti.si varttate tathaa vayamapi yadi jyoti.si caraamastarhi paraspara.m sahabhaagino bhavaamastasya putrasya yii"sukhrii.s.tasya rudhira ncaasmaan sarvvasmaat paapaat "suddhayati|


apara.m so .asmaaka.m paapaanyapaharttu.m praakaa"sataitad yuuya.m jaaniitha, paapa nca tasmin na vidyate|


yo .asmaakam advitiiyastraa.nakarttaa sarvvaj na ii"svarastasya gaurava.m mahimaa paraakrama.h kart.rtva ncedaaniim anantakaala.m yaavad bhuuyaat| aamen|


aparamaha.m yathaa jitavaan mama pitraa ca saha tasya si.mhaasana upavi.s.ta"scaasmi, tathaa yo jano jayati tamaha.m mayaa saarddha.m matsi.mhaasana upave"sayi.syaami|


he prabho ii"svaraasmaaka.m prabhaava.m gaurava.m bala.m| tvamevaarhasi sampraaptu.m yat sarvva.m sas.rje tvayaa| tavaabhilaa.sata"scaiva sarvva.m sambhuuya nirmmame||


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos