इब्रानियों 1:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script14 ye paritraa.nasyaadhikaari.no bhavi.syanti te.saa.m paricaryyaartha.m pre.syamaa.naa.h sevanakaari.na aatmaana.h ki.m te sarvve duutaa nahi? Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari14 ये परित्राणस्याधिकारिणो भविष्यन्ति तेषां परिचर्य्यार्थं प्रेष्यमाणाः सेवनकारिण आत्मानः किं ते सर्व्वे दूता नहि? Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script14 যে পৰিত্ৰাণস্যাধিকাৰিণো ভৱিষ্যন্তি তেষাং পৰিচৰ্য্যাৰ্থং প্ৰেষ্যমাণাঃ সেৱনকাৰিণ আত্মানঃ কিং তে সৰ্ৱ্ৱে দূতা নহি? Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script14 যে পরিত্রাণস্যাধিকারিণো ভৱিষ্যন্তি তেষাং পরিচর্য্যার্থং প্রেষ্যমাণাঃ সেৱনকারিণ আত্মানঃ কিং তে সর্ৱ্ৱে দূতা নহি? Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script14 ယေ ပရိတြာဏသျာဓိကာရိဏော ဘဝိၐျန္တိ တေၐာံ ပရိစရျျာရ္ထံ ပြေၐျမာဏား သေဝနကာရိဏ အာတ္မာနး ကိံ တေ သရွွေ ဒူတာ နဟိ? Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script14 yE paritrANasyAdhikAriNO bhaviSyanti tESAM paricaryyArthaM prESyamANAH sEvanakAriNa AtmAnaH kiM tE sarvvE dUtA nahi? Ver Capítulo |
anantara.m te.su gatavatmu parame"svarasya duuto yuu.saphe svapne dar"sana.m datvaa jagaada, tvam utthaaya "si"su.m tanmaatara nca g.rhiitvaa misarde"sa.m palaayasva, apara.m yaavadaha.m tubhya.m vaarttaa.m na kathayi.syaami, taavat tatraiva nivasa, yato raajaa herod "si"su.m naa"sayitu.m m.rgayi.syate|
tatastai rvi.sayaiste yanna svaan kintvasmaan upakurvvantyetat te.saa.m nika.te praakaa"syata| yaa.m"sca taan vi.sayaan divyaduutaa apyavanata"siraso niriik.situm abhila.santi te vi.sayaa.h saamprata.m svargaat pre.sitasya pavitrasyaatmana.h sahaayyaad yu.smatsamiipe susa.mvaadapracaarayit.rbhi.h praakaa"syanta|