Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 6:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 sva"sariiraartha.m yena biijam upyate tena "sariiraad vinaa"saruupa.m "sasya.m lapsyate kintvaatmana.h k.rte yena biijam upyate tenaatmato.anantajiivitaruupa.m "sasya.m lapsyate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 स्वशरीरार्थं येन बीजम् उप्यते तेन शरीराद् विनाशरूपं शस्यं लप्स्यते किन्त्वात्मनः कृते येन बीजम् उप्यते तेनात्मतोऽनन्तजीवितरूपं शस्यं लप्स्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 স্ৱশৰীৰাৰ্থং যেন বীজম্ উপ্যতে তেন শৰীৰাদ্ ৱিনাশৰূপং শস্যং লপ্স্যতে কিন্ত্ৱাত্মনঃ কৃতে যেন বীজম্ উপ্যতে তেনাত্মতোঽনন্তজীৱিতৰূপং শস্যং লপ্স্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 স্ৱশরীরার্থং যেন বীজম্ উপ্যতে তেন শরীরাদ্ ৱিনাশরূপং শস্যং লপ্স্যতে কিন্ত্ৱাত্মনঃ কৃতে যেন বীজম্ উপ্যতে তেনাত্মতোঽনন্তজীৱিতরূপং শস্যং লপ্স্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 သွၑရီရာရ္ထံ ယေန ဗီဇမ် ဥပျတေ တေန ၑရီရာဒ် ဝိနာၑရူပံ ၑသျံ လပ္သျတေ ကိန္တွာတ္မနး ကၖတေ ယေန ဗီဇမ် ဥပျတေ တေနာတ္မတော'နန္တဇီဝိတရူပံ ၑသျံ လပ္သျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 svazarIrArthaM yEna bIjam upyatE tEna zarIrAd vinAzarUpaM zasyaM lapsyatE kintvAtmanaH kRtE yEna bIjam upyatE tEnAtmatO'nantajIvitarUpaM zasyaM lapsyatE|

Ver Capítulo Copiar




गलातियों 6:8
31 Referencias Cruzadas  

anyacca ya.h ka"scit mama naamakaara.naat g.rha.m vaa bhraatara.m vaa bhaginii.m vaa pitara.m vaa maatara.m vaa jaayaa.m vaa baalaka.m vaa bhuumi.m parityajati, sa te.saa.m "satagu.na.m lapsyate, anantaayumo.adhikaaritva nca praapsyati|


pa"scaadamyananta"saasti.m kintu dhaarmmikaa anantaayu.sa.m bhoktu.m yaasyanti|


iha kaale tato.adhika.m parakaale .anantaayu"sca na praapsyati loka iid.r"sa.h kopi naasti|


kintu mayaa datta.m paaniiya.m ya.h pivati sa puna.h kadaapi t.r.saartto na bhavi.syati| mayaa dattam ida.m toya.m tasyaanta.h prasrava.naruupa.m bhuutvaa anantaayuryaavat sro.syati|


ya"schinatti sa vetana.m labhate anantaayu.hsvaruupa.m "sasya.m sa g.rhlaati ca, tenaiva vaptaa chettaa ca yugapad aanandata.h|


k.saya.niiyabhak.syaartha.m maa "sraami.s.ta kintvantaayurbhak.syaartha.m "sraamyata, tasmaat taad.r"sa.m bhak.sya.m manujaputro yu.smaabhya.m daasyati; tasmin taata ii"svara.h pramaa.na.m praadaat|


yuuya.m prabhuyii"sukhrii.s.taruupa.m paricchada.m paridhaddhva.m sukhaabhilaa.sapuura.naaya "saariirikaacara.na.m maacarata|


apara.m sva.m svam a"ngam adharmmasyaastra.m k.rtvaa paapasevaayaa.m na samarpayata, kintu "sma"saanaad utthitaaniva svaan ii"svare samarpayata svaanya"ngaani ca dharmmaastrasvaruupaa.nii"svaram uddi"sya samarpayata|


yata.h paapasya vetana.m mara.na.m kintvasmaaka.m prabhu.naa yii"sukhrii.s.tenaanantajiivanam ii"svaradatta.m paarito.sikam aaste|


m.rtaga.naad yii"su ryenotthaapitastasyaatmaa yadi yu.smanmadhye vasati tarhi m.rtaga.naat khrii.s.tasya sa utthaapayitaa yu.smanmadhyavaasinaa svakiiyaatmanaa yu.smaaka.m m.rtadehaanapi puna rjiivayi.syati|


yadi yuuya.m "sariirikaacaari.no bhaveta tarhi yu.smaabhi rmarttavyameva kintvaatmanaa yadi "sariirakarmmaa.ni ghaatayeta tarhi jiivi.syatha|


"saariirikabhaavasya phala.m m.rtyu.h ki ncaatmikabhaavasya phale jiivana.m "saanti"sca|


tatra likhitamaaste yathaa, ‘aadipuru.sa aadam jiivatpraa.nii babhuuva,` kintvantima aadam (khrii.s.to) jiivanadaayaka aatmaa babhuuva|


yu.smaaka.m bhraanti rna bhavatu, ii"svaro nopahasitavya.h, yena yad biijam upyate tena tajjaata.m "sasya.m kartti.syate|


te.saa.m paapinaa.m madhye.aha.m prathama aasa.m kintu ye maanavaa anantajiivanapraaptyartha.m tasmin vi"svasi.syanti te.saa.m d.r.s.taante mayi prathame yii"sunaa khrii.s.tena svakiiyaa k.rtsnaa cirasahi.s.nutaa yat prakaa"syate tadarthamevaaham anukampaa.m praaptavaan|


ittha.m vaya.m tasyaanugrahe.na sapu.nyiibhuuya pratyaa"sayaanantajiivanasyaadhikaari.no jaataa.h|


"saantyaacaaribhi.h "saantyaa dharmmaphala.m ropyate|


kintu ye buddhihiinaa.h prak.rtaa jantavo dharttavyataayai vinaa"syataayai ca jaayante tatsad.r"saa ime yanna budhyante tat nindanta.h svakiiyavinaa"syatayaa vina.mk.syanti sviiyaadharmmasya phala.m praapsyanti ca|


tebhya.h svaadhiinataa.m pratij naaya svaya.m vinaa"syataayaa daasaa bhavanti, yata.h, yo yenaiva paraajigye sa jaatastasya ki"nkara.h|


ii"svarasya premnaa svaan rak.sata, anantajiivanaaya caasmaaka.m prabho ryii"sukhrii.s.tasya k.rpaa.m pratiik.sadhva.m|


adharmmaacaara ita.h paramapyadharmmam aacaratu, amedhyaacaara ita.h paramapyamedhyam aacaratu dharmmaacaara ita.h paramapi dharmmam aacaratu pavitraacaara"sceta.h paramapi pavitram aacaratu|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos