गलातियों 6:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script7 yu.smaaka.m bhraanti rna bhavatu, ii"svaro nopahasitavya.h, yena yad biijam upyate tena tajjaata.m "sasya.m kartti.syate| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari7 युष्माकं भ्रान्ति र्न भवतु, ईश्वरो नोपहसितव्यः, येन यद् बीजम् उप्यते तेन तज्जातं शस्यं कर्त्तिष्यते। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script7 যুষ্মাকং ভ্ৰান্তি ৰ্ন ভৱতু, ঈশ্ৱৰো নোপহসিতৱ্যঃ, যেন যদ্ বীজম্ উপ্যতে তেন তজ্জাতং শস্যং কৰ্ত্তিষ্যতে| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script7 যুষ্মাকং ভ্রান্তি র্ন ভৱতু, ঈশ্ৱরো নোপহসিতৱ্যঃ, যেন যদ্ বীজম্ উপ্যতে তেন তজ্জাতং শস্যং কর্ত্তিষ্যতে| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script7 ယုၐ္မာကံ ဘြာန္တိ ရ္န ဘဝတု, ဤၑွရော နောပဟသိတဝျး, ယေန ယဒ် ဗီဇမ် ဥပျတေ တေန တဇ္ဇာတံ ၑသျံ ကရ္တ္တိၐျတေ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script7 yuSmAkaM bhrAnti rna bhavatu, IzvarO nOpahasitavyaH, yEna yad bIjam upyatE tEna tajjAtaM zasyaM karttiSyatE| Ver Capítulo |