Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 6:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 ye "saariirikavi.saye sud.r"syaa bhavitumicchanti te yat khrii.s.tasya kru"sasya kaara.naadupadravasya bhaagino na bhavanti kevala.m tadartha.m tvakchede yu.smaan pravarttayanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 ये शारीरिकविषये सुदृश्या भवितुमिच्छन्ति ते यत् ख्रीष्टस्य क्रुशस्य कारणादुपद्रवस्य भागिनो न भवन्ति केवलं तदर्थं त्वक्छेदे युष्मान् प्रवर्त्तयन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যে শাৰীৰিকৱিষযে সুদৃশ্যা ভৱিতুমিচ্ছন্তি তে যৎ খ্ৰীষ্টস্য ক্ৰুশস্য কাৰণাদুপদ্ৰৱস্য ভাগিনো ন ভৱন্তি কেৱলং তদৰ্থং ৎৱক্ছেদে যুষ্মান্ প্ৰৱৰ্ত্তযন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যে শারীরিকৱিষযে সুদৃশ্যা ভৱিতুমিচ্ছন্তি তে যৎ খ্রীষ্টস্য ক্রুশস্য কারণাদুপদ্রৱস্য ভাগিনো ন ভৱন্তি কেৱলং তদর্থং ৎৱক্ছেদে যুষ্মান্ প্রৱর্ত্তযন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယေ ၑာရီရိကဝိၐယေ သုဒၖၑျာ ဘဝိတုမိစ္ဆန္တိ တေ ယတ် ခြီၐ္ဋသျ ကြုၑသျ ကာရဏာဒုပဒြဝသျ ဘာဂိနော န ဘဝန္တိ ကေဝလံ တဒရ္ထံ တွက္ဆေဒေ ယုၐ္မာန် ပြဝရ္တ္တယန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yE zArIrikaviSayE sudRzyA bhavitumicchanti tE yat khrISTasya kruzasya kAraNAdupadravasya bhAginO na bhavanti kEvalaM tadarthaM tvakchEdE yuSmAn pravarttayanti|

Ver Capítulo Copiar




गलातियों 6:12
22 Referencias Cruzadas  

hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m "sukliik.rta"sma"saanasvaruupaa bhavatha, yathaa "sma"saanabhavanasya bahi"scaaru, kintvabhyantara.m m.rtalokaanaa.m kiika"sai.h sarvvaprakaaramalena ca paripuur.nam;


tathaiva yuuyamapi lokaanaa.m samak.sa.m bahirdhaarmmikaa.h kintvanta.hkara.ne.su kevalakaapa.tyaadharmmaabhyaa.m paripuur.naa.h|


kevala.m lokadar"sanaaya sarvvakarmmaa.ni kurvvanti; phalata.h pa.t.tabandhaan prasaaryya dhaarayanti, svavastre.su ca diirghagranthiin dhaarayanti;


dharmmakaara.naat taa.ditaa manujaa dhanyaa, yasmaat svargiiyaraajye te.saamadhikaro vidyate|


aparam upavaasakaale kapa.tino janaa maanu.saan upavaasa.m j naapayitu.m sve.saa.m vadanaani mlaanaani kurvvanti, yuuya.m ta_iva vi.sa.navadanaa maa bhavata; aha.m yu.smaan tathya.m vadaami te svakiiyaphalam alabhanta|


tva.m yadaa dadaasi tadaa kapa.tino janaa yathaa manujebhya.h pra"sa.msaa.m praaptu.m bhajanabhavane raajamaarge ca tuurii.m vaadayanti, tathaa maa kuriु, aha.m tubhya.m yathaartha.m kathayaami, te svakaaya.m phalam alabhanta|


apara.m yadaa praarthayase, tadaa kapa.tina_iva maa kuru, yasmaat te bhajanabhavane raajamaargasya ko.ne ti.s.thanto lokaan dar"sayanta.h praarthayitu.m priiyante; aha.m yu.smaan tathya.m vadaami, te svakiiyaphala.m praapnuvan|


tata.h sa uvaaca, yuuya.m manu.syaa.naa.m nika.te svaan nirdo.saan dar"sayatha kintu yu.smaakam anta.hkara.naanii"svaro jaanaati, yat manu.syaa.naam ati pra"sa.msya.m tad ii"svarasya gh.r.nya.m|


vidhavaanaa.m sarvvasva.m grasitvaa chalena diirghakaala.m praarthayante ca te.su saavadhaanaa bhavata, te.saamugrada.n.do bhavi.syati|


yo jana.h svata.h kathayati sa sviiya.m gauravam iihate kintu ya.h prerayitu rgauravam iihate sa satyavaadii tasmin kopyadharmmo naasti|


yihuudaade"saat kiyanto janaa aagatya bhraat.rga.namittha.m "sik.sitavanto muusaavyavasthayaa yadi yu.smaaka.m tvakchedo na bhavati tarhi yuuya.m paritraa.na.m praaptu.m na "sak.syatha|


kintu vi"svaasina.h kiyanta.h phiruu"simatagraahi.no lokaa utthaaya kathaametaa.m kathitavanto bhinnade"siiyaanaa.m tvakcheda.m karttu.m muusaavyavasthaa.m paalayitu nca samaade.s.tavyam|


svapra"sa.msakaanaa.m ke.saa ncinmadhye svaan ga.nayitu.m tai.h svaan upamaatu.m vaa vaya.m pragalbhaa na bhavaama.h, yataste svaparimaa.nena svaan parimimate svai"sca svaan upamibhate tasmaat nirbbodhaa bhavanti ca|


taad.r"saa bhaaktapreritaa.h prava ncakaa.h kaaravo bhuutvaa khrii.s.tasya preritaanaa.m ve"sa.m dhaarayanti|


tataste prak.rtasusa.mvaadaruupe saralapathe na carantiiti d.r.s.tvaaha.m sarvve.saa.m saak.saat pitaram uktavaan tva.m yihuudii san yadi yihuudimata.m vihaaya bhinnajaatiiya ivaacarasi tarhi yihuudimataacara.naaya bhinnajaatiiyaan kuta.h pravarttayasi?


tato mama sahacarastiito yadyapi yuunaaniiya aasiit tathaapi tasya tvakchedo.apyaava"syako na babhuuva|


parantu he bhraatara.h, yadyaham idaaniim api tvakcheda.m pracaarayeya.m tarhi kuta upadrava.m bhu njiya? tatk.rte kru"sa.m nirbbaadham abhavi.syat|


te tvakchedagraahi.no.api vyavasthaa.m na paalayanti kintu yu.smacchariiraat "slaaghaalaabhaartha.m yu.smaaka.m tvakchedam icchanti|


kecid dve.saad virodhaaccaapare kecicca sadbhaavaat khrii.s.ta.m gho.sayanti;


kevalam aatmahitaaya na ce.s.tamaanaa.h parahitaayaapi ce.s.tadhva.m|


yato.aneke vipathe caranti te ca khrii.s.tasya kru"sasya "satrava iti puraa mayaa puna.h puna.h kathitam adhunaapi rudataa mayaa kathyate|


te vidhaya.h svecchaabhaktyaa namratayaa "sariirakle"sanena ca j naanavidhivat prakaa"sante tathaapi te.aga.nyaa.h "saariirikabhaavavarddhakaa"sca santi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos