Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 5:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 paarthakyam iir.syaa vadho mattatva.m lampa.tatvamityaadiini spa.s.tatvena "saariirikabhaavasya karmmaa.ni santi| puurvva.m yadvat mayaa kathita.m tadvat punarapi kathyate ye janaa etaad.r"saani karmmaa.nyaacaranti tairii"svarasya raajye.adhikaara.h kadaaca na lapsyate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

21 पार्थक्यम् ईर्ष्या वधो मत्तत्वं लम्पटत्वमित्यादीनि स्पष्टत्वेन शारीरिकभावस्य कर्म्माणि सन्ति। पूर्व्वं यद्वत् मया कथितं तद्वत् पुनरपि कथ्यते ये जना एतादृशानि कर्म्माण्याचरन्ति तैरीश्वरस्य राज्येऽधिकारः कदाच न लप्स्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 পাৰ্থক্যম্ ঈৰ্ষ্যা ৱধো মত্তৎৱং লম্পটৎৱমিত্যাদীনি স্পষ্টৎৱেন শাৰীৰিকভাৱস্য কৰ্ম্মাণি সন্তি| পূৰ্ৱ্ৱং যদ্ৱৎ মযা কথিতং তদ্ৱৎ পুনৰপি কথ্যতে যে জনা এতাদৃশানি কৰ্ম্মাণ্যাচৰন্তি তৈৰীশ্ৱৰস্য ৰাজ্যেঽধিকাৰঃ কদাচ ন লপ্স্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 পার্থক্যম্ ঈর্ষ্যা ৱধো মত্তৎৱং লম্পটৎৱমিত্যাদীনি স্পষ্টৎৱেন শারীরিকভাৱস্য কর্ম্মাণি সন্তি| পূর্ৱ্ৱং যদ্ৱৎ মযা কথিতং তদ্ৱৎ পুনরপি কথ্যতে যে জনা এতাদৃশানি কর্ম্মাণ্যাচরন্তি তৈরীশ্ৱরস্য রাজ্যেঽধিকারঃ কদাচ ন লপ্স্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ပါရ္ထကျမ် ဤရ္ၐျာ ဝဓော မတ္တတွံ လမ္ပဋတွမိတျာဒီနိ သ္ပၐ္ဋတွေန ၑာရီရိကဘာဝသျ ကရ္မ္မာဏိ သန္တိ၊ ပူရွွံ ယဒွတ် မယာ ကထိတံ တဒွတ် ပုနရပိ ကထျတေ ယေ ဇနာ ဧတာဒၖၑာနိ ကရ္မ္မာဏျာစရန္တိ တဲရီၑွရသျ ရာဇျေ'ဓိကာရး ကဒါစ န လပ္သျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 pArthakyam IrSyA vadhO mattatvaM lampaTatvamityAdIni spaSTatvEna zArIrikabhAvasya karmmANi santi| pUrvvaM yadvat mayA kathitaM tadvat punarapi kathyatE yE janA EtAdRzAni karmmANyAcaranti tairIzvarasya rAjyE'dhikAraH kadAca na lapsyatE|

Ver Capítulo Copiar




गलातियों 5:21
19 Referencias Cruzadas  

tata.h para.m raajaa dak.si.nasthitaan maanavaan vadi.syati, aagacchata mattaatasyaanugrahabhaajanaani, yu.smatk.rta aa jagadaarambhat yad raajyam aasaadita.m tadadhikuruta|


ataeva vi.samaa"sanena paanena ca saa.mmaarikacintaabhi"sca yu.smaaka.m citte.su matte.su taddinam akasmaad yu.smaan prati yathaa nopati.s.thati tadartha.m sve.su saavadhaanaasti.s.thata|


ato heto rvaya.m divaa vihita.m sadaacara.nam aacari.syaama.h| ra"ngaraso mattatva.m lampa.tatva.m kaamukatva.m vivaada iir.syaa caitaani parityak.syaama.h|


yadi yuuya.m "sariirikaacaari.no bhaveta tarhi yu.smaabhi rmarttavyameva kintvaatmanaa yadi "sariirakarmmaa.ni ghaatayeta tarhi jiivi.syatha|


he bhraatara.h, yu.smaan prati vyaaharaami, ii"svarasya raajye raktamaa.msayoradhikaaro bhavitu.m na "saknoti, ak.sayatve ca k.sayasyaadhikaaro na bhavi.syati|


kintu bhraat.rtvena vikhyaata.h ka"scijjano yadi vyabhicaarii lobhii devapuujako nindako madyapa upadraavii vaa bhavet tarhi taad.r"sena maanavena saha bhojanapaane.api yu.smaabhi rna karttavye ityadhunaa mayaa likhita.m|


sarvvanaa"sajanakena suraapaanena mattaa maa bhavata kintvaatmanaa puuryyadhva.m|


yata etebhya.h karmmabhya aaj naala"nghino lokaan pratii"svarasya krodho varttate|


ye nidraanti te ni"saayaameva nidraanti te ca mattaa bhavanti te rajanyaameva mattaa bhavanti|


yadaaha.m yu.smaaka.m sannidhaavaasa.m tadaaniim etad akathayamiti yuuya.m ki.m na smaratha?


vivaaha.h sarvve.saa.m samiipe sammaanitavyastadiiya"sayyaa ca "suci.h kintu ve"syaagaamina.h paaradaarikaa"sce"svare.na da.n.dayi.syante|


aayu.so ya.h samayo vyatiitastasmin yu.smaabhi ryad devapuujakaanaam icchaasaadhana.m kaamakutsitaabhilaa.samadyapaanara"ngarasamattataagh.r.naarhadevapuujaacara.na ncaakaari tena baahulya.m|


parantvapavitra.m gh.r.nyak.rd an.rtak.rd vaa kimapi tanmadhya.m na pravek.syati me.sa"saavakasya jiivanapustake ye.saa.m naamaani likhitaani kevala.m ta eva pravek.syanti|


kukkurai rmaayaavibhi.h pu"ngaamibhi rnarahant.rृbhi rdevaarccakai.h sarvvairan.rte priiyamaa.nairan.rtaacaaribhi"sca bahi.h sthaatavya.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos