गलातियों 5:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script17 yata.h "saariirikaabhilaa.sa aatmano vipariita.h, aatmikaabhilaa.sa"sca "sariirasya vipariita.h, anayorubhayo.h paraspara.m virodho vidyate tena yu.smaabhi ryad abhila.syate tanna karttavya.m| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari17 यतः शारीरिकाभिलाष आत्मनो विपरीतः, आत्मिकाभिलाषश्च शरीरस्य विपरीतः, अनयोरुभयोः परस्परं विरोधो विद्यते तेन युष्माभि र्यद् अभिलष्यते तन्न कर्त्तव्यं। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script17 যতঃ শাৰীৰিকাভিলাষ আত্মনো ৱিপৰীতঃ, আত্মিকাভিলাষশ্চ শৰীৰস্য ৱিপৰীতঃ, অনযোৰুভযোঃ পৰস্পৰং ৱিৰোধো ৱিদ্যতে তেন যুষ্মাভি ৰ্যদ্ অভিলষ্যতে তন্ন কৰ্ত্তৱ্যং| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script17 যতঃ শারীরিকাভিলাষ আত্মনো ৱিপরীতঃ, আত্মিকাভিলাষশ্চ শরীরস্য ৱিপরীতঃ, অনযোরুভযোঃ পরস্পরং ৱিরোধো ৱিদ্যতে তেন যুষ্মাভি র্যদ্ অভিলষ্যতে তন্ন কর্ত্তৱ্যং| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script17 ယတး ၑာရီရိကာဘိလာၐ အာတ္မနော ဝိပရီတး, အာတ္မိကာဘိလာၐၑ္စ ၑရီရသျ ဝိပရီတး, အနယောရုဘယေား ပရသ္ပရံ ဝိရောဓော ဝိဒျတေ တေန ယုၐ္မာဘိ ရျဒ် အဘိလၐျတေ တန္န ကရ္တ္တဝျံ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script17 yataH zArIrikAbhilASa AtmanO viparItaH, AtmikAbhilASazca zarIrasya viparItaH, anayOrubhayOH parasparaM virOdhO vidyatE tEna yuSmAbhi ryad abhilaSyatE tanna karttavyaM| Ver Capítulo |