Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 5:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 yasmaat tva.m samiipavaasini svavat prema kuryyaa ityekaaj naa k.rtsnaayaa vyavasthaayaa.h saarasa.mgraha.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 यस्मात् त्वं समीपवासिनि स्ववत् प्रेम कुर्य्या इत्येकाज्ञा कृत्स्नाया व्यवस्थायाः सारसंग्रहः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যস্মাৎ ৎৱং সমীপৱাসিনি স্ৱৱৎ প্ৰেম কুৰ্য্যা ইত্যেকাজ্ঞা কৃৎস্নাযা ৱ্যৱস্থাযাঃ সাৰসংগ্ৰহঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যস্মাৎ ৎৱং সমীপৱাসিনি স্ৱৱৎ প্রেম কুর্য্যা ইত্যেকাজ্ঞা কৃৎস্নাযা ৱ্যৱস্থাযাঃ সারসংগ্রহঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယသ္မာတ် တွံ သမီပဝါသိနိ သွဝတ် ပြေမ ကုရျျာ ဣတျေကာဇ္ဉာ ကၖတ္သ္နာယာ ဝျဝသ္ထာယား သာရသံဂြဟး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yasmAt tvaM samIpavAsini svavat prEma kuryyA ityEkAjnjA kRtsnAyA vyavasthAyAH sArasaMgrahaH|

Ver Capítulo Copiar




गलातियों 5:14
14 Referencias Cruzadas  

yuu.smaan pratiitare.saa.m yaad.r"so vyavahaaro yu.smaaka.m priya.h, yuuya.m taan prati taad.r"saaneva vyavahaaraan vidhatta; yasmaad vyavasthaabhavi.syadvaadinaa.m vacanaanaam iti saaram|


tathaa "svaprativaasini svavat prema kurudhva.m," e.saa yaa dvitiiyaaj naa saa taad.r"sii; etaabhyaa.m dvaabhyaam aaj naabhyaam anyaa kaapyaaj naa "sre.s.thaa naasti|


apara.m sarvvaanta.hkara.nai.h sarvvapraa.nai.h sarvvacittai.h sarvva"saktibhi"sca ii"svare premakara.na.m tathaa svamiipavaasini svavat premakara.na nca sarvvebhyo homabalidaanaadibhya.h "sra.s.tha.m bhavati|


yuuya.m paraspara.m priiyadhvam aha.m yu.smaasu yathaa priiye yuuyamapi parasparam tathaiva priiyadhva.m, yu.smaan imaa.m naviinaam aaj naam aadi"saami|


khrii.s.tasyaanugrahe.na yo yu.smaan aahuutavaan tasmaanniv.rtya yuuyam atituur.nam anya.m susa.mvaadam anvavarttata tatraaha.m vismaya.m manye|


yu.smaakam ekaiko jana.h parasya bhaara.m vahatvanena prakaare.na khrii.s.tasya vidhi.m paalayata|


upade"sasya tvabhipreta.m phala.m nirmmalaanta.hkara.nena satsa.mvedena ni.skapa.tavi"svaasena ca yukta.m prema|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos