गलातियों 5:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script11 parantu he bhraatara.h, yadyaham idaaniim api tvakcheda.m pracaarayeya.m tarhi kuta upadrava.m bhu njiya? tatk.rte kru"sa.m nirbbaadham abhavi.syat| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari11 परन्तु हे भ्रातरः, यद्यहम् इदानीम् अपि त्वक्छेदं प्रचारयेयं तर्हि कुत उपद्रवं भुञ्जिय? तत्कृते क्रुशं निर्ब्बाधम् अभविष्यत्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 পৰন্তু হে ভ্ৰাতৰঃ, যদ্যহম্ ইদানীম্ অপি ৎৱক্ছেদং প্ৰচাৰযেযং তৰ্হি কুত উপদ্ৰৱং ভুঞ্জিয? তৎকৃতে ক্ৰুশং নিৰ্ব্বাধম্ অভৱিষ্যৎ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 পরন্তু হে ভ্রাতরঃ, যদ্যহম্ ইদানীম্ অপি ৎৱক্ছেদং প্রচারযেযং তর্হি কুত উপদ্রৱং ভুঞ্জিয? তৎকৃতে ক্রুশং নির্ব্বাধম্ অভৱিষ্যৎ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 ပရန္တု ဟေ ဘြာတရး, ယဒျဟမ် ဣဒါနီမ် အပိ တွက္ဆေဒံ ပြစာရယေယံ တရှိ ကုတ ဥပဒြဝံ ဘုဉ္ဇိယ? တတ္ကၖတေ ကြုၑံ နိရ္ဗ္ဗာဓမ် အဘဝိၐျတ်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script11 parantu hE bhrAtaraH, yadyaham idAnIm api tvakchEdaM pracArayEyaM tarhi kuta upadravaM bhunjjiya? tatkRtE kruzaM nirbbAdham abhaviSyat| Ver Capítulo |