Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 5:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 yu.smaaka.m mati rvikaara.m na gami.syatiityaha.m yu.smaanadhi prabhunaa"sa.mse; kintu yo yu.smaan vicaaralayati sa ya.h ka"scid bhavet samucita.m da.n.da.m praapsyati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

10 युष्माकं मति र्विकारं न गमिष्यतीत्यहं युष्मानधि प्रभुनाशंसे; किन्तु यो युष्मान् विचारलयति स यः कश्चिद् भवेत् समुचितं दण्डं प्राप्स्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যুষ্মাকং মতি ৰ্ৱিকাৰং ন গমিষ্যতীত্যহং যুষ্মানধি প্ৰভুনাশংসে; কিন্তু যো যুষ্মান্ ৱিচাৰলযতি স যঃ কশ্চিদ্ ভৱেৎ সমুচিতং দণ্ডং প্ৰাপ্স্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যুষ্মাকং মতি র্ৱিকারং ন গমিষ্যতীত্যহং যুষ্মানধি প্রভুনাশংসে; কিন্তু যো যুষ্মান্ ৱিচারলযতি স যঃ কশ্চিদ্ ভৱেৎ সমুচিতং দণ্ডং প্রাপ্স্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယုၐ္မာကံ မတိ ရွိကာရံ န ဂမိၐျတီတျဟံ ယုၐ္မာနဓိ ပြဘုနာၑံသေ; ကိန္တု ယော ယုၐ္မာန် ဝိစာရလယတိ သ ယး ကၑ္စိဒ် ဘဝေတ် သမုစိတံ ဒဏ္ဍံ ပြာပ္သျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yuSmAkaM mati rvikAraM na gamiSyatItyahaM yuSmAnadhi prabhunAzaMsE; kintu yO yuSmAn vicAralayati sa yaH kazcid bhavEt samucitaM daNPaM prApsyati|

Ver Capítulo Copiar




गलातियों 5:10
28 Referencias Cruzadas  

vi"se.sato.asmaakam aaj naam apraapyaapi kiyanto janaa asmaaka.m madhyaad gatvaa tvakchedo muusaavyavasthaa ca paalayitavyaaviti yu.smaan "sik.sayitvaa yu.smaaka.m manasaamasthairyya.m k.rtvaa yu.smaan sasandehaan akurvvan etaa.m kathaa.m vayam a"s.rnma|


sa nara.h "sariiranaa"saarthamasmaabhi.h "sayataano haste samarpayitavyastato.asmaaka.m prabho ryii"so rdivase tasyaatmaa rak.saa.m gantu.m "sak.syati|


apara.m yuuya.m yad dvitiiya.m vara.m labhadhve tadarthamita.h puurvva.m tayaa pratyaa"sayaa yu.smatsamiipa.m gami.syaami


mama praarthaniiyamida.m vaya.m yai.h "saariirikaacaari.no manyaamahe taan prati yaa.m pragalbhataa.m prakaa"sayitu.m ni"scinomi saa pragalbhataa samaagatena mayaacaritavyaa na bhavatu|


yu.smaakam aaj naagraahitve siddhe sati sarvvasyaaj naala"nghanasya pratiikaara.m karttum udyataa aasmahe ca|


ato heto.h prabhu ryu.smaaka.m vinaa"saaya nahi kintu ni.s.thaayai yat saamarthyam asmabhya.m dattavaan tena yad upasthitikaale kaa.thinya.m mayaacaritavya.m na bhavet tadartham anupasthitena mayaa sarvvaa.nyetaani likhyante|


mama yo har.sa.h sa yu.smaaka.m sarvve.saa.m har.sa eveti ni"scita.m mayaabodhi; ataeva yairaha.m har.sayitavyastai rmadupasthitisamaye yanmama "soko na jaayeta tadarthameva yu.smabhyam etaad.r"sa.m patra.m mayaa likhita.m|


bahuunaa.m yat tarjjana.m tena janenaalambhi tat tadartha.m pracura.m|


ato hetorita.h para.m ko.apyasmaabhi rjaatito na pratij naatavya.h|yadyapi puurvva.m khrii.s.to jaatito.asmaabhi.h pratij naatastathaapiidaanii.m jaatita.h puna rna pratij naayate|


yu.smaasvaha.m sarvvamaa"sa.mse, ityasmin mamaahlaado jaayate|


taabhyaa.m sahaapara eko yo bhraataasmaabhi.h pre.sita.h so.asmaabhi rbahuvi.saye.su bahavaaraan pariik.sita udyogiiva prakaa"sita"sca kintvadhunaa yu.smaasu d.r.dhavi"svaasaat tasyotsaaho bahu vav.rdhe|


so.anyasusa.mvaada.h susa.mvaado nahi kintu kecit maanavaa yu.smaan ca ncaliikurvvanti khrii.s.tiiyasusa.mvaadasya viparyyaya.m karttu.m ce.s.tante ca|


yata"schalenaagataa asmaan daasaan karttum icchava.h katipayaa bhaaktabhraatara.h khrii.s.tena yii"sunaasmabhya.m datta.m svaatantryam anusandhaatu.m caaraa iva samaaja.m praavi"san|


parantu ye lokaa maanyaaste ye kecid bhaveyustaanaha.m na ga.nayaami yata ii"svara.h kasyaapi maanavasya pak.sapaata.m na karoti, ye ca maanyaaste maa.m kimapi naviina.m naaj naapayan|


he nirbbodhaa gaalaatilokaa.h, yu.smaaka.m madhye kru"se hata iva yii"su.h khrii.s.to yu.smaaka.m samak.sa.m prakaa"sita aasiit ato yuuya.m yathaa satya.m vaakya.m na g.rhliitha tathaa kenaamuhyata?


yu.smadartha.m mayaa ya.h pari"sramo.akaari sa viphalo jaata iti yu.smaanadhyaha.m bibhemi|


te yu.smatk.rte sparddhante kintu saa sparddhaa kutsitaa yato yuuya.m taanadhi yat sparddhadhva.m tadartha.m te yu.smaan p.rthak karttum icchanti|


ahamidaanii.m yu.smaaka.m sannidhi.m gatvaa svaraantare.na yu.smaan sambhaa.situ.m kaamaye yato yu.smaanadhi vyaakulo.asmi|


ye janaa yu.smaaka.m caa ncalya.m janayanti te.saa.m chedanameva mayaabhila.syate|


puurvva.m yuuya.m sundaram adhaavata kintvidaanii.m kena baadhaa.m praapya satyataa.m na g.rhliitha?


ita.h para.m ko.api maa.m na kli"snaatu yasmaad aha.m svagaatre prabho ryii"sukhrii.s.tasya cihnaani dhaaraye|


asmaaka.m madhye ye siddhaastai.h sarvvaistadeva bhaavyataa.m, yadi ca ka ncana vi.sayam adhi yu.smaakam aparo bhaavo bhavati tarhii"svarastamapi yu.smaaka.m prati prakaa"sayi.syati|


yuuyam asmaabhi ryad aadi"syadhve tat kurutha kari.syatha ceti vi"svaaso yu.smaanadhi prabhunaasmaaka.m jaayate|


huminaayasikandarau te.saa.m yau dvau janau, tau yad dharmmanindaa.m puna rna karttu.m "sik.sete tadartha.m mayaa "sayataanasya kare samarpitau|


tavaaj naagraahitve vi"svasya mayaa etat likhyate mayaa yaducyate tato.adhika.m tvayaa kaari.syata iti jaanaami|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos