Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 4:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 idaaniim ii"svara.m j naatvaa yadi ve"svare.na j naataa yuuya.m katha.m punastaani viphalaani tucchaani caak.saraa.ni prati paraavarttitu.m "saknutha? yuuya.m ki.m punaste.saa.m daasaa bhavitumicchatha?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 इदानीम् ईश्वरं ज्ञात्वा यदि वेश्वरेण ज्ञाता यूयं कथं पुनस्तानि विफलानि तुच्छानि चाक्षराणि प्रति परावर्त्तितुं शक्नुथ? यूयं किं पुनस्तेषां दासा भवितुमिच्छथ?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ইদানীম্ ঈশ্ৱৰং জ্ঞাৎৱা যদি ৱেশ্ৱৰেণ জ্ঞাতা যূযং কথং পুনস্তানি ৱিফলানি তুচ্ছানি চাক্ষৰাণি প্ৰতি পৰাৱৰ্ত্তিতুং শক্নুথ? যূযং কিং পুনস্তেষাং দাসা ভৱিতুমিচ্ছথ?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ইদানীম্ ঈশ্ৱরং জ্ঞাৎৱা যদি ৱেশ্ৱরেণ জ্ঞাতা যূযং কথং পুনস্তানি ৱিফলানি তুচ্ছানি চাক্ষরাণি প্রতি পরাৱর্ত্তিতুং শক্নুথ? যূযং কিং পুনস্তেষাং দাসা ভৱিতুমিচ্ছথ?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဣဒါနီမ် ဤၑွရံ ဇ္ဉာတွာ ယဒိ ဝေၑွရေဏ ဇ္ဉာတာ ယူယံ ကထံ ပုနသ္တာနိ ဝိဖလာနိ တုစ္ဆာနိ စာက္ၐရာဏိ ပြတိ ပရာဝရ္တ္တိတုံ ၑက္နုထ? ယူယံ ကိံ ပုနသ္တေၐာံ ဒါသာ ဘဝိတုမိစ္ဆထ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 idAnIm IzvaraM jnjAtvA yadi vEzvarENa jnjAtA yUyaM kathaM punastAni viphalAni tucchAni cAkSarANi prati parAvarttituM zaknutha? yUyaM kiM punastESAM dAsA bhavitumicchatha?

Ver Capítulo Copiar




गलातियों 4:9
30 Referencias Cruzadas  

pitraa mayi sarvvaa.ni samarpitaani, pitara.m vinaa kopi putra.m na jaanaati, yaan prati putre.na pitaa prakaa"syate taan vinaa putraad anya.h kopi pitara.m na jaanaati|


tato heto rnuutanyaa.m kutvaa.m naviinadraak.saarasa.h nidhaatavyastenobhayasya rak.saa bhavati|


ahameva satyo me.sapaalaka.h, pitaa maa.m yathaa jaanaati, aha nca yathaa pitara.m jaanaami,


mama me.saa mama "sabda.m "s.r.nvanti taanaha.m jaanaami te ca mama pa"scaad gacchanti|


yastvam advitiiya.h satya ii"svarastvayaa prerita"sca yii"su.h khrii.s.ta etayorubhayo.h paricaye praapte.anantaayu rbhavati|


yata ii"svaro bahubhraat.r.naa.m madhye svaputra.m jye.s.tha.m karttum icchan yaan puurvva.m lak.syiik.rtavaan taan tasya pratimuurtyaa.h saad.r"syapraaptyartha.m nyayu.mkta|


yasmaacchaariirasya durbbalatvaad vyavasthayaa yat karmmaasaadhyam ii"svaro nijaputra.m paapi"sariiraruupa.m paapanaa"sakabaliruupa nca pre.sya tasya "sariire paapasya da.n.da.m kurvvan tatkarmma saadhitavaan|


idaaniim abhramadhyenaaspa.s.ta.m dar"sanam asmaabhi rlabhyate kintu tadaa saak.saat dar"sana.m lapsyate| adhunaa mama j naanam alpi.s.tha.m kintu tadaaha.m yathaavagamyastathaivaavagato bhavi.syaami|


yuuya.m yathocita.m sacaitanyaasti.s.thata, paapa.m maa kurudhva.m, yato yu.smaaka.m madhya ii"svariiyaj naanahiinaa.h ke.api vidyante yu.smaaka.m trapaayai mayeda.m gadyate|


kintu ya ii"svare priiyate sa ii"svare.naapi j naayate|


ko.api yadi yu.smaan daasaan karoti yadi vaa yu.smaaka.m sarvvasva.m grasati yadi vaa yu.smaan harati yadi vaatmaabhimaanii bhavati yadi vaa yu.smaaka.m kapolam aahanti tarhi tadapi yuuya.m sahadhve|


ya ii"svaro madhyetimira.m prabhaa.m diipanaayaadi"sat sa yii"sukhrii.s.tasyaasya ii"svariiyatejaso j naanaprabhaayaa udayaartham asmaakam anta.hkara.ne.su diipitavaan|


yuuya.m kim iid.rg abodhaa yad aatmanaa karmmaarabhya "sariire.na tat saadhayitu.m yatadhve?


tadvad vayamapi baalyakaale daasaa iva sa.msaarasyaak.saramaalaayaa adhiinaa aasmahe|


asmaaka.m prabho ryii"sukhrii.s.tasya taato ya.h prabhaavaakara ii"svara.h sa svakiiyatattvaj naanaaya yu.smabhya.m j naanajanakam prakaa"sitavaakyabodhaka ncaatmaana.m deyaat|


tathaapii"svarasya bhittimuulam acala.m ti.s.thati tasmi.m"sceya.m lipi rmudraa"nkitaa vidyate| yathaa, jaanaati parame"sastu svakiiyaan sarvvamaanavaan| apagacched adharmmaacca ya.h ka"scit khrii.s.tanaamak.rt||


anenaagravarttino vidhe durbbalataayaa ni.sphalataayaa"sca hetorarthato vyavasthayaa kimapi siddha.m na jaatamitihetostasya lopo bhavati|


traatu.h prabho ryii"sukhrii.s.tasya j naanena sa.msaarasya malebhya uddh.rtaa ye punaste.su nimajjya paraajiiyante te.saa.m prathamada"saata.h "se.sada"saa kutsitaa bhavati|


aparam ii"svarasya putra aagatavaan vaya nca yayaa tasya satyamayasya j naana.m praapnuyaamastaad.r"sii.m dhiyam asmabhya.m dattavaan iti jaaniimastasmin satyamaye .arthatastasya putre yii"sukhrii.s.te ti.s.thaama"sca; sa eva satyamaya ii"svaro .anantajiivanasvaruupa"scaasti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos