गलातियों 4:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script9 idaaniim ii"svara.m j naatvaa yadi ve"svare.na j naataa yuuya.m katha.m punastaani viphalaani tucchaani caak.saraa.ni prati paraavarttitu.m "saknutha? yuuya.m ki.m punaste.saa.m daasaa bhavitumicchatha? Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari9 इदानीम् ईश्वरं ज्ञात्वा यदि वेश्वरेण ज्ञाता यूयं कथं पुनस्तानि विफलानि तुच्छानि चाक्षराणि प्रति परावर्त्तितुं शक्नुथ? यूयं किं पुनस्तेषां दासा भवितुमिच्छथ? Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script9 ইদানীম্ ঈশ্ৱৰং জ্ঞাৎৱা যদি ৱেশ্ৱৰেণ জ্ঞাতা যূযং কথং পুনস্তানি ৱিফলানি তুচ্ছানি চাক্ষৰাণি প্ৰতি পৰাৱৰ্ত্তিতুং শক্নুথ? যূযং কিং পুনস্তেষাং দাসা ভৱিতুমিচ্ছথ? Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script9 ইদানীম্ ঈশ্ৱরং জ্ঞাৎৱা যদি ৱেশ্ৱরেণ জ্ঞাতা যূযং কথং পুনস্তানি ৱিফলানি তুচ্ছানি চাক্ষরাণি প্রতি পরাৱর্ত্তিতুং শক্নুথ? যূযং কিং পুনস্তেষাং দাসা ভৱিতুমিচ্ছথ? Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script9 ဣဒါနီမ် ဤၑွရံ ဇ္ဉာတွာ ယဒိ ဝေၑွရေဏ ဇ္ဉာတာ ယူယံ ကထံ ပုနသ္တာနိ ဝိဖလာနိ တုစ္ဆာနိ စာက္ၐရာဏိ ပြတိ ပရာဝရ္တ္တိတုံ ၑက္နုထ? ယူယံ ကိံ ပုနသ္တေၐာံ ဒါသာ ဘဝိတုမိစ္ဆထ? Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script9 idAnIm IzvaraM jnjAtvA yadi vEzvarENa jnjAtA yUyaM kathaM punastAni viphalAni tucchAni cAkSarANi prati parAvarttituM zaknutha? yUyaM kiM punastESAM dAsA bhavitumicchatha? Ver Capítulo |