Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 4:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 tadaanii.m mama pariik.saka.m "saariirakle"sa.m d.r.s.tvaa yuuya.m maam avaj naaya .rtiiyitavantastannahi kintvii"svarasya duutamiva saak.saat khrii.s.ta yii"sumiva vaa maa.m g.rhiitavanta.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 तदानीं मम परीक्षकं शारीरक्लेशं दृष्ट्वा यूयं माम् अवज्ञाय ऋतीयितवन्तस्तन्नहि किन्त्वीश्वरस्य दूतमिव साक्षात् ख्रीष्ट यीशुमिव वा मां गृहीतवन्तः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তদানীং মম পৰীক্ষকং শাৰীৰক্লেশং দৃষ্ট্ৱা যূযং মাম্ অৱজ্ঞায ঋতীযিতৱন্তস্তন্নহি কিন্ত্ৱীশ্ৱৰস্য দূতমিৱ সাক্ষাৎ খ্ৰীষ্ট যীশুমিৱ ৱা মাং গৃহীতৱন্তঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তদানীং মম পরীক্ষকং শারীরক্লেশং দৃষ্ট্ৱা যূযং মাম্ অৱজ্ঞায ঋতীযিতৱন্তস্তন্নহি কিন্ত্ৱীশ্ৱরস্য দূতমিৱ সাক্ষাৎ খ্রীষ্ট যীশুমিৱ ৱা মাং গৃহীতৱন্তঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဒါနီံ မမ ပရီက္ၐကံ ၑာရီရက္လေၑံ ဒၖၐ္ဋွာ ယူယံ မာမ် အဝဇ္ဉာယ ၒတီယိတဝန္တသ္တန္နဟိ ကိန္တွီၑွရသျ ဒူတမိဝ သာက္ၐာတ် ခြီၐ္ဋ ယီၑုမိဝ ဝါ မာံ ဂၖဟီတဝန္တး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tadAnIM mama parIkSakaM zArIraklEzaM dRSTvA yUyaM mAm avajnjAya RtIyitavantastannahi kintvIzvarasya dUtamiva sAkSAt khrISTa yIzumiva vA mAM gRhItavantaH|

Ver Capítulo Copiar




गलातियों 4:14
23 Referencias Cruzadas  

yo yu.smaakamaatithya.m vidadhaati, sa mamaatithya.m vidadhaati, ya"sca mamaatithya.m vidadhaati, sa matprerakasyaatithya.m vidadhaati|


ya.h ka"scid etaad.r"sa.m k.sudrabaalakameka.m mama naamni g.rhlaati, sa maameva g.rhlaati|


tadaanii.m raajaa taan prativadi.syati, yu.smaanaha.m satya.m vadaami, mamaite.saa.m bhraat.r.naa.m madhye ka ncanaika.m k.sudratama.m prati yad akuruta, tanmaa.m pratyakuruta|


yo jano yu.smaaka.m vaakya.m g.rhlaati sa mamaiva vaakya.m g.rhlaati; ki nca yo jano yu.smaakam avaj naa.m karoti sa mamaivaavaj naa.m karoti; yo jano mamaavaj naa.m karoti ca sa matprerakasyaivaavaj naa.m karoti|


aha.m yu.smaanatiiva yathaartha.m vadaami, mayaa prerita.m jana.m yo g.rhlaati sa maameva g.rhlaati ya"sca maa.m g.rhlaati sa matpreraka.m g.rhlaati|


tathaa varttamaanalokaan sa.msthitibhra.s.taan karttum ii"svaro jagato.apak.r.s.taan heyaan avarttamaanaa.m"scaabhirocitavaan|


khrii.s.tasya k.rte vaya.m muu.dhaa.h kintu yuuya.m khrii.s.tena j naanina.h, vaya.m durbbalaa yuuya nca sabalaa.h, yuuya.m sammaanitaa vaya ncaapamaanitaa.h|


ato vaya.m khrii.s.tasya vinimayena dautya.m karmma sampaadayaamahe, ii"svara"scaasmaabhi ryu.smaan yaayaacyate tata.h khrii.s.tasya vinimayena vaya.m yu.smaan praarthayaamahe yuuyamii"svare.na sandhatta|


khrii.s.te yii"sau vi"svasanaat sarvve yuuyam ii"svarasya santaanaa jaataa.h|


ato yu.smanmadhye yihuudiyuunaanino rdaasasvatantrayo ryo.saapuru.sayo"sca ko.api vi"se.so naasti; sarvve yuuya.m khrii.s.te yii"saaveka eva|


puurvvamaha.m kalevarasya daurbbalyena yu.smaan susa.mvaadam aj naapayamiti yuuya.m jaaniitha|


atastadaanii.m yu.smaaka.m yaa dhanyataabhavat saa kka gataa? tadaanii.m yuuya.m yadi sve.saa.m nayanaanyutpaa.tya mahya.m daatum a"sak.syata tarhi tadapyakari.syateti pramaa.nam aha.m dadaami|


yasmin samaye yuuyam asmaaka.m mukhaad ii"svare.na prati"sruta.m vaakyam alabhadhva.m tasmin samaye tat maanu.saa.naa.m vaakya.m na mattve"svarasya vaakya.m mattvaa g.rhiitavanta iti kaara.naad vaya.m nirantaram ii"svara.m dhanya.m vadaama.h, yatastad ii"svarasya vaakyam iti satya.m vi"svaasinaa.m yu.smaaka.m madhye tasya gu.na.h prakaa"sate ca|


ato heto rya.h ka"scid vaakyametanna g.rhlaati sa manu.syam avajaanaatiiti nahi yena svakiiyaatmaa yu.smadantare samarpitastam ii"svaram evaavajaanaati|


yatastayaa pracchannaruupe.na divyaduutaa.h ke.saa ncid atithayo.abhavan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos