Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 3:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

29 ki nca yuuya.m yadi khrii.s.tasya bhavatha tarhi sutaraam ibraahiima.h santaanaa.h pratij nayaa sampadadhikaari.na"scaadhve|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

29 किञ्च यूयं यदि ख्रीष्टस्य भवथ तर्हि सुतराम् इब्राहीमः सन्तानाः प्रतिज्ञया सम्पदधिकारिणश्चाध्वे।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 কিঞ্চ যূযং যদি খ্ৰীষ্টস্য ভৱথ তৰ্হি সুতৰাম্ ইব্ৰাহীমঃ সন্তানাঃ প্ৰতিজ্ঞযা সম্পদধিকাৰিণশ্চাধ্ৱে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 কিঞ্চ যূযং যদি খ্রীষ্টস্য ভৱথ তর্হি সুতরাম্ ইব্রাহীমঃ সন্তানাঃ প্রতিজ্ঞযা সম্পদধিকারিণশ্চাধ্ৱে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ကိဉ္စ ယူယံ ယဒိ ခြီၐ္ဋသျ ဘဝထ တရှိ သုတရာမ် ဣဗြာဟီမး သန္တာနား ပြတိဇ္ဉယာ သမ္ပဒဓိကာရိဏၑ္စာဓွေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 kinjca yUyaM yadi khrISTasya bhavatha tarhi sutarAm ibrAhImaH santAnAH pratijnjayA sampadadhikAriNazcAdhvE|

Ver Capítulo Copiar




गलातियों 3:29
26 Referencias Cruzadas  

kintvasmaaka.m taata ibraahiim astiiti sve.su mana.hsu ciintayanto maa vyaaharata| yato yu.smaan aha.m vadaami, ii"svara etebhya.h paa.saa.nebhya ibraahiima.h santaanaan utpaadayitu.m "saknoti|


ataeva vaya.m yadi santaanaastarhyadhikaari.na.h, arthaad ii"svarasya svattvaadhikaari.na.h khrii.s.tena sahaadhikaari.na"sca bhavaama.h; apara.m tena saarddha.m yadi du.hkhabhaagino bhavaamastarhi tasya vibhavasyaapi bhaagino bhavi.syaama.h|


kintvekaikena janena nije nije paryyaaya utthaatavya.m prathamata.h prathamajaataphalasvaruupena khrii.s.tena, dvitiiyatastasyaagamanasamaye khrii.s.tasya lokai.h|


yad d.r.s.tigocara.m tad yu.smaabhi rd.r"syataa.m| aha.m khrii.s.tasya loka iti svamanasi yena vij naayate sa yathaa khrii.s.tasya bhavati vayam api tathaa khrii.s.tasya bhavaama iti punarvivicya tena budhyataa.m|


parantvibraahiime tasya santaanaaya ca pratij naa.h prati "su"sruvire tatra santaana"sabda.m bahuvacanaantam abhuutvaa tava santaanaayetyekavacanaanta.m babhuuva sa ca santaana.h khrii.s.ta eva|


yasmaat sampadadhikaaro yadi vyavasthayaa bhavati tarhi pratij nayaa na bhavati kintvii"svara.h pratij nayaa tadadhikaaritvam ibraahiime .adadaat|


ato yu.smanmadhye yihuudiyuunaanino rdaasasvatantrayo ryo.saapuru.sayo"sca ko.api vi"se.so naasti; sarvve yuuya.m khrii.s.te yii"saaveka eva|


ato ye vi"svaasaa"sritaasta evebraahiima.h santaanaa iti yu.smaabhi rj naayataa.m|


aha.m vadaami sampadadhikaarii yaavad baalasti.s.thati taavat sarvvasvasyaadhipati.h sannapi sa daasaat kenaapi vi.saye.na na vi"si.syate


ata idaanii.m yuuya.m na daasaa.h kintu.h santaanaa eva tasmaat santaanatvaacca khrii.s.tene"svariiyasampadadhikaari.no.apyaadhve|


ye tu khrii.s.tasya lokaaste ripubhirabhilaa.sai"sca sahita.m "saariirikabhaava.m kru"se nihatavanta.h|


apara.m yaavanto lokaa etasmin maarge caranti te.saam ii"svariiyasya k.rtsnasyesraayela"sca "saanti rdayaalaabha"sca bhuuyaat|


arthata ii"svarasya "sakte.h prakaa"saat tasyaanugrahe.na yo varo mahyam adaayi tenaaha.m yasya susa.mvaadasya paricaarako.abhava.m,


ittha.m vaya.m tasyaanugrahe.na sapu.nyiibhuuya pratyaa"sayaanantajiivanasyaadhikaari.no jaataa.h|


ye paritraa.nasyaadhikaari.no bhavi.syanti te.saa.m paricaryyaartha.m pre.syamaa.naa.h sevanakaari.na aatmaana.h ki.m te sarvve duutaa nahi?


vastuta ishaaki tava va.m"so vikhyaasyata iti vaag yamadhi kathitaa tam advitiiya.m putra.m pratij naapraapta.h sa utsasarja|


apara.m tadaanii.m yaanyad.r"syaanyaasan taanii"svare.naadi.s.ta.h san noho vi"svaasena bhiitvaa svaparijanaanaa.m rak.saartha.m pota.m nirmmitavaan tena ca jagajjanaanaa.m do.saan dar"sitavaan vi"svaasaat labhyasya pu.nyasyaadhikaarii babhuuva ca|


ityasmin ii"svara.h pratij naayaa.h phalaadhikaari.na.h sviiyamantra.naayaa amoghataa.m baahulyato dar"sayitumicchan "sapathena svapratij naa.m sthiriik.rtavaan|


he mama priyabhraatara.h, "s.r.nuta, sa.msaare ye daridraastaan ii"svaro vi"svaasena dhanina.h svapremakaaribhya"sca prati"srutasya raajyasyaadhikaari.na.h karttu.m ki.m na variitavaan? kintu daridro yu.smaabhiravaj naayate|


yo jayati sa sarvve.saam adhikaarii bhavi.syati, aha nca tasye"svaro bhavi.syaami sa ca mama putro bhavi.syati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos