Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 3:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 yuuya.m yaavanto lokaa.h khrii.s.te majjitaa abhavata sarvve khrii.s.ta.m parihitavanta.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

27 यूयं यावन्तो लोकाः ख्रीष्टे मज्जिता अभवत सर्व्वे ख्रीष्टं परिहितवन्तः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 যূযং যাৱন্তো লোকাঃ খ্ৰীষ্টে মজ্জিতা অভৱত সৰ্ৱ্ৱে খ্ৰীষ্টং পৰিহিতৱন্তঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 যূযং যাৱন্তো লোকাঃ খ্রীষ্টে মজ্জিতা অভৱত সর্ৱ্ৱে খ্রীষ্টং পরিহিতৱন্তঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ယူယံ ယာဝန္တော လောကား ခြီၐ္ဋေ မဇ္ဇိတာ အဘဝတ သရွွေ ခြီၐ္ဋံ ပရိဟိတဝန္တး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 yUyaM yAvantO lOkAH khrISTE majjitA abhavata sarvvE khrISTaM parihitavantaH|

Ver Capítulo Copiar




गलातियों 3:27
20 Referencias Cruzadas  

kintu tasya pitaa nijadaasaan aadide"sa, sarvvottamavastraa.nyaaniiya paridhaapayataina.m haste caa"nguriiyakam arpayata paadayo"scopaanahau samarpayata;


ata.h saa yo.sit saparivaaraa majjitaa satii vinaya.m k.rtvaa kathitavatii, yu.smaaka.m vicaaraad yadi prabhau vi"svaasinii jaataaha.m tarhi mama g.rham aagatya ti.s.thata| ittha.m saa yatnenaasmaan asthaapayat|


tata.h pitara.h pratyavadad yuuya.m sarvve sva.m sva.m mana.h parivarttayadhva.m tathaa paapamocanaartha.m yii"sukhrii.s.tasya naamnaa majjitaa"sca bhavata, tasmaad daanaruupa.m paritram aatmaana.m lapsyatha|


yataste puraa kevalaprabhuyii"so rnaamnaa majjitamaatraa abhavan, na tu te.saa.m madhye kamapi prati pavitrasyaatmana aavirbhaavo jaata.h|


ityuktamaatre tasya cak.surbhyaam miina"salkavad vastuni nirgate tatk.sa.naat sa prasannacak.su rbhuutvaa protthaaya majjito.abhavat bhuktvaa piitvaa sabalobhavacca|


yuuya.m prabhuyii"sukhrii.s.taruupa.m paricchada.m paridhaddhva.m sukhaabhilaa.sapuura.naaya "saariirikaacara.na.m maacarata|


yii"sukhrii.s.te vi"svaasakara.naad ii"svare.na datta.m tat pu.nya.m sakale.su prakaa"sita.m sat sarvvaan vi"svaasina.h prati varttate|


sarvve muusaamuddi"sya meghasamudrayo rmajjitaa babhuuvu.h


yato heto ryihuudibhinnajaatiiyadaasasvatantraa vaya.m sarvve majjanenaikenaatmanaikadehiik.rtaa.h sarvve caikaatmabhuktaa abhavaama|


dhaarmmikatvena ca s.r.s.ta.h sa eva paridhaatavya"sca|


svasra.s.tu.h pratimuurtyaa tattvaj naanaaya nuutaniik.rta.m naviinapuru.sa.m parihitavanta"sca|


tannidar"sana ncaavagaahana.m (arthata.h "saariirikamalinataayaa yastyaaga.h sa nahi kintvii"svaraayottamasa.mvedasya yaa prataj naa saiva) yii"sukhrii.s.tasya punarutthaanenedaaniim asmaan uttaarayati,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos