Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 3:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 kintu yii"sukhrii.s.te yo vi"svaasastatsambandhiyaa.h pratij naayaa.h phala.m yad vi"svaasilokebhyo diiyate tadartha.m "saastradaataa sarvvaan paapaadhiinaan ga.nayati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

22 किन्तु यीशुख्रीष्टे यो विश्वासस्तत्सम्बन्धियाः प्रतिज्ञायाः फलं यद् विश्वासिलोकेभ्यो दीयते तदर्थं शास्त्रदाता सर्व्वान् पापाधीनान् गणयति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 কিন্তু যীশুখ্ৰীষ্টে যো ৱিশ্ৱাসস্তৎসম্বন্ধিযাঃ প্ৰতিজ্ঞাযাঃ ফলং যদ্ ৱিশ্ৱাসিলোকেভ্যো দীযতে তদৰ্থং শাস্ত্ৰদাতা সৰ্ৱ্ৱান্ পাপাধীনান্ গণযতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 কিন্তু যীশুখ্রীষ্টে যো ৱিশ্ৱাসস্তৎসম্বন্ধিযাঃ প্রতিজ্ঞাযাঃ ফলং যদ্ ৱিশ্ৱাসিলোকেভ্যো দীযতে তদর্থং শাস্ত্রদাতা সর্ৱ্ৱান্ পাপাধীনান্ গণযতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ကိန္တု ယီၑုခြီၐ္ဋေ ယော ဝိၑွာသသ္တတ္သမ္ဗန္ဓိယား ပြတိဇ္ဉာယား ဖလံ ယဒ် ဝိၑွာသိလောကေဘျော ဒီယတေ တဒရ္ထံ ၑာသ္တြဒါတာ သရွွာန် ပါပါဓီနာန် ဂဏယတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 kintu yIzukhrISTE yO vizvAsastatsambandhiyAH pratijnjAyAH phalaM yad vizvAsilOkEbhyO dIyatE tadarthaM zAstradAtA sarvvAn pApAdhInAn gaNayati|

Ver Capítulo Copiar




गलातियों 3:22
31 Referencias Cruzadas  

tatra ya.h ka"scid vi"svasya majjito bhavet sa paritraasyate kintu yo na vi"svasi.syati sa da.n.dayi.syate|


yo jano maa.m pratyeti sa yathaandhakaare na ti.s.thati tadartham aha.m jyoti.hsvaruupo bhuutvaa jagatyasmin avatiir.navaan|


kintu yii"surii"svarasyaabhi.sikta.h suta eveti yathaa yuuya.m vi"svasitha vi"svasya ca tasya naamnaa paramaayu.h praapnutha tadartham etaani sarvvaa.nyalikhyanta|


ya.h ka"scit putre vi"svasiti sa evaanantam paramaayu.h praapnoti kintu ya.h ka"scit putre na vi"svasiti sa paramaayu.so dar"sana.m na praapnoti kintvii"svarasya kopabhaajana.m bhuutvaa ti.s.thati|


yu.smaanaaha.m yathaarthatara.m vadaami yo jano mama vaakya.m "srutvaa matprerake vi"svasiti sonantaayu.h praapnoti kadaapi da.n.dabaajana.m na bhavati nidhanaadutthaaya paramaayu.h praapnoti|


ya.h ka"scin maanavasuta.m vilokya vi"svasiti sa "se.sadine mayotthaapita.h san anantaayu.h praapsyati iti matprerakasyaabhimata.m|


pa"scaat tau svag.rhamaaniiya tayo.h sammukhe khaadyadravyaa.ni sthaapitavaan tathaa sa svaya.m tadiiyaa.h sarvve parivaaraa"sce"svare vi"svasanta.h saananditaa abhavan|


vastuta.h prabhu.m yii"su.m yadi vadanena sviikaro.si, tathe"svarasta.m "sma"saanaad udasthaapayad iti yadyanta.hkara.nena vi"svasi.si tarhi paritraa.na.m lapsyase|


ii"svara.h sarvvaan prati k.rpaa.m prakaa"sayitu.m sarvvaan avi"svaasitvena ga.nayati|


yii"sukhrii.s.te vi"svaasakara.naad ii"svare.na datta.m tat pu.nya.m sakale.su prakaa"sita.m sat sarvvaan vi"svaasina.h prati varttate|


te.saa.m kopi prabhedo naasti, yata.h sarvvaeva paapina ii"svariiyatejohiinaa"sca jaataa.h|


tathaa sati, ekena maanu.se.na paapa.m paapena ca mara.na.m jagatii.m praavi"sat apara.m sarvve.saa.m paapitvaat sarvve maanu.saa m.rte rnighnaa abhavat|


tasmaad khrii.s.tena yii"sunevraahiima aa"sii rbhinnajaatiiyaloke.su varttate tena vaya.m pratij naatam aatmaana.m vi"svaasena labdhu.m "saknuma.h|


ataevaaha.m vadaami, ii"svare.na yo niyama.h puraa khrii.s.tamadhi niracaayi tata.h para.m tri.m"sadadhikacatu.h"satavatsare.su gate.su sthaapitaa vyavasthaa ta.m niyama.m nirarthakiik.rtya tadiiyapratij naa loptu.m na "saknoti|


ataeva vi"svaasasyaanaagatasamaye vaya.m vyavasthaadhiinaa.h santo vi"svaasasyodaya.m yaavad ruddhaa ivaarak.syaamahe|


ki nca yuuya.m yadi khrii.s.tasya bhavatha tarhi sutaraam ibraahiima.h santaanaa.h pratij nayaa sampadadhikaari.na"scaadhve|


khrii.s.tena yii"sunaa yaa jiivanasya pratij naa taamadhii"svarasyecchayaa yii"so.h khrii.s.tasyaika.h prerita.h paulo.aha.m svakiiya.m priya.m dharmmaputra.m tiimathiya.m prati patra.m likhaami|


sa nuutananiyamasya madhyastho.abhavat tasyaabhipraayo.aya.m yat prathamaniyamala"nghanaruupapaapebhyo m.rtyunaa muktau jaataayaam aahuutalokaa anantakaaliiyasampada.h pratij naaphala.m labheran|


tatsarvve.na caasmabhya.m taad.r"saa bahumuulyaa mahaapratij naa dattaa yaabhi ryuuya.m sa.msaaravyaaptaat kutsitaabhilaa.samuulaat sarvvanaa"saad rak.saa.m praapye"svariiyasvabhaavasyaa.m"sino bhavitu.m "saknutha|


tathaapi vaya.m tasya pratij naanusaare.na dharmmasya vaasasthaana.m nuutanam aakaa"sama.n.dala.m nuutana.m bhuuma.n.dala nca pratiik.saamahe|


sa ca pratij nayaasmabhya.m yat pratij naatavaan tad anantajiivana.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos