गलातियों 3:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script2 aha.m yu.smatta.h kathaamekaa.m jij naase yuuyam aatmaana.m kenaalabhadhva.m? vyavasthaapaalanena ki.m vaa vi"svaasavaakyasya "srava.nena? Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari2 अहं युष्मत्तः कथामेकां जिज्ञासे यूयम् आत्मानं केनालभध्वं? व्यवस्थापालनेन किं वा विश्वासवाक्यस्य श्रवणेन? Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script2 অহং যুষ্মত্তঃ কথামেকাং জিজ্ঞাসে যূযম্ আত্মানং কেনালভধ্ৱং? ৱ্যৱস্থাপালনেন কিং ৱা ৱিশ্ৱাসৱাক্যস্য শ্ৰৱণেন? Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script2 অহং যুষ্মত্তঃ কথামেকাং জিজ্ঞাসে যূযম্ আত্মানং কেনালভধ্ৱং? ৱ্যৱস্থাপালনেন কিং ৱা ৱিশ্ৱাসৱাক্যস্য শ্রৱণেন? Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script2 အဟံ ယုၐ္မတ္တး ကထာမေကာံ ဇိဇ္ဉာသေ ယူယမ် အာတ္မာနံ ကေနာလဘဓွံ? ဝျဝသ္ထာပါလနေန ကိံ ဝါ ဝိၑွာသဝါကျသျ ၑြဝဏေန? Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script2 ahaM yuSmattaH kathAmEkAM jijnjAsE yUyam AtmAnaM kEnAlabhadhvaM? vyavasthApAlanEna kiM vA vizvAsavAkyasya zravaNEna? Ver Capítulo |
tatastai rvi.sayaiste yanna svaan kintvasmaan upakurvvantyetat te.saa.m nika.te praakaa"syata| yaa.m"sca taan vi.sayaan divyaduutaa apyavanata"siraso niriik.situm abhila.santi te vi.sayaa.h saamprata.m svargaat pre.sitasya pavitrasyaatmana.h sahaayyaad yu.smatsamiipe susa.mvaadapracaarayit.rbhi.h praakaa"syanta|