Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 3:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 tarhi vyavasthaa kimbhuutaa? pratij naa yasmai prati"srutaa tasya santaanasyaagamana.m yaavad vyabhicaaranivaara.naartha.m vyavasthaapi dattaa, saa ca duutairaaj naapitaa madhyasthasya kare samarpitaa ca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 तर्हि व्यवस्था किम्भूता? प्रतिज्ञा यस्मै प्रतिश्रुता तस्य सन्तानस्यागमनं यावद् व्यभिचारनिवारणार्थं व्यवस्थापि दत्ता, सा च दूतैराज्ञापिता मध्यस्थस्य करे समर्पिता च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তৰ্হি ৱ্যৱস্থা কিম্ভূতা? প্ৰতিজ্ঞা যস্মৈ প্ৰতিশ্ৰুতা তস্য সন্তানস্যাগমনং যাৱদ্ ৱ্যভিচাৰনিৱাৰণাৰ্থং ৱ্যৱস্থাপি দত্তা, সা চ দূতৈৰাজ্ঞাপিতা মধ্যস্থস্য কৰে সমৰ্পিতা চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তর্হি ৱ্যৱস্থা কিম্ভূতা? প্রতিজ্ঞা যস্মৈ প্রতিশ্রুতা তস্য সন্তানস্যাগমনং যাৱদ্ ৱ্যভিচারনিৱারণার্থং ৱ্যৱস্থাপি দত্তা, সা চ দূতৈরাজ্ঞাপিতা মধ্যস্থস্য করে সমর্পিতা চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တရှိ ဝျဝသ္ထာ ကိမ္ဘူတာ? ပြတိဇ္ဉာ ယသ္မဲ ပြတိၑြုတာ တသျ သန္တာနသျာဂမနံ ယာဝဒ် ဝျဘိစာရနိဝါရဏာရ္ထံ ဝျဝသ္ထာပိ ဒတ္တာ, သာ စ ဒူတဲရာဇ္ဉာပိတာ မဓျသ္ထသျ ကရေ သမရ္ပိတာ စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tarhi vyavasthA kimbhUtA? pratijnjA yasmai pratizrutA tasya santAnasyAgamanaM yAvad vyabhicAranivAraNArthaM vyavasthApi dattA, sA ca dUtairAjnjApitA madhyasthasya karE samarpitA ca|

Ver Capítulo Copiar




गलातियों 3:19
31 Referencias Cruzadas  

tata ibraahiim jagaada, te yadi muusaabhavi.syadvaadinaa nca vacanaani na manyante tarhi m.rtalokaanaa.m kasmi.m"scid utthitepi te tasya mantra.naa.m na ma.msyante|


muusaadvaaraa vyavasthaa dattaa kintvanugraha.h satyatva nca yii"sukhrii.s.tadvaaraa samupaati.s.thataa.m|


te.saa.m sannidhim aagatya yadyaha.m naakathayi.sya.m tarhi te.saa.m paapa.m naabhavi.syat kintvadhunaa te.saa.m paapamaacchaadayitum upaayo naasti|


mahaapraantarasthama.n.daliimadhye.api sa eva siinayaparvvatopari tena saarddha.m sa.mlaapino duutasya caasmatpit.rga.nasya madhyastha.h san asmabhya.m daatavyani jiivanadaayakaani vaakyaani lebhe|


yuuya.m svargiiyaduutaga.nena vyavasthaa.m praapyaapi taa.m naacaratha|


vyavasthaa"srotaara ii"svarasya samiipe ni.spaapaa bhavi.syantiiti nahi kintu vyavasthaacaari.na eva sapu.nyaa bhavi.syanti|


adhikantu vyavasthaa kopa.m janayati yato .avidyamaanaayaa.m vyavasthaayaam aaj naala"nghana.m na sambhavati|


parantvibraahiime tasya santaanaaya ca pratij naa.h prati "su"sruvire tatra santaana"sabda.m bahuvacanaantam abhuutvaa tava santaanaayetyekavacanaanta.m babhuuva sa ca santaana.h khrii.s.ta eva|


yato heto duutai.h kathita.m vaakya.m yadyamogham abhavad yadi ca talla"nghanakaari.ne tasyaagraahakaaya ca sarvvasmai samucita.m da.n.dam adiiyata,


vaya.m tu yasya bhaaviraajyasya kathaa.m kathayaama.h, tat ten divyaduutaanaam adhiiniik.rtamiti nahi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos