Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 3:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 ataevaaha.m vadaami, ii"svare.na yo niyama.h puraa khrii.s.tamadhi niracaayi tata.h para.m tri.m"sadadhikacatu.h"satavatsare.su gate.su sthaapitaa vyavasthaa ta.m niyama.m nirarthakiik.rtya tadiiyapratij naa loptu.m na "saknoti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 अतएवाहं वदामि, ईश्वरेण यो नियमः पुरा ख्रीष्टमधि निरचायि ततः परं त्रिंशदधिकचतुःशतवत्सरेषु गतेषु स्थापिता व्यवस्था तं नियमं निरर्थकीकृत्य तदीयप्रतिज्ञा लोप्तुं न शक्नोति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অতএৱাহং ৱদামি, ঈশ্ৱৰেণ যো নিযমঃ পুৰা খ্ৰীষ্টমধি নিৰচাযি ততঃ পৰং ত্ৰিংশদধিকচতুঃশতৱৎসৰেষু গতেষু স্থাপিতা ৱ্যৱস্থা তং নিযমং নিৰৰ্থকীকৃত্য তদীযপ্ৰতিজ্ঞা লোপ্তুং ন শক্নোতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অতএৱাহং ৱদামি, ঈশ্ৱরেণ যো নিযমঃ পুরা খ্রীষ্টমধি নিরচাযি ততঃ পরং ত্রিংশদধিকচতুঃশতৱৎসরেষু গতেষু স্থাপিতা ৱ্যৱস্থা তং নিযমং নিরর্থকীকৃত্য তদীযপ্রতিজ্ঞা লোপ্তুং ন শক্নোতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အတဧဝါဟံ ဝဒါမိ, ဤၑွရေဏ ယော နိယမး ပုရာ ခြီၐ္ဋမဓိ နိရစာယိ တတး ပရံ တြိံၑဒဓိကစတုးၑတဝတ္သရေၐု ဂတေၐု သ္ထာပိတာ ဝျဝသ္ထာ တံ နိယမံ နိရရ္ထကီကၖတျ တဒီယပြတိဇ္ဉာ လောပ္တုံ န ၑက္နောတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 ataEvAhaM vadAmi, IzvarENa yO niyamaH purA khrISTamadhi niracAyi tataH paraM triMzadadhikacatuHzatavatsarESu gatESu sthApitA vyavasthA taM niyamaM nirarthakIkRtya tadIyapratijnjA lOptuM na zaknOti|

Ver Capítulo Copiar




गलातियों 3:17
39 Referencias Cruzadas  

muusaadvaaraa vyavasthaa dattaa kintvanugraha.h satyatva nca yii"sukhrii.s.tadvaaraa samupaati.s.thataa.m|


ii"svara ittham aparamapi kathitavaan tava santaanaa.h parade"se nivatsyanti tatastadde"siiyalokaa"scatu.h"satavatsaraan yaavat taan daasatve sthaapayitvaa taan prati kuvyavahaara.m kari.syanti|


yasmaat sva"so.nitena vi"svaasaat paapanaa"sako balii bhavitu.m sa eva puurvvam ii"svare.na ni"scita.h, ittham ii"svariiyasahi.s.nutvaat puraak.rtapaapaanaa.m maarjjanakara.ne sviiyayaathaarthya.m tena prakaa"syate,


kai"scid avi"svasane k.rte te.saam avi"svasanaat kim ii"svarasya vi"svaasyataayaa haanirutpatsyate?


mamaabhipretamida.m yu.smaaka.m ka"scit ka"scid vadati paulasya "si.syo.aham aapallo.h "si.syo.aha.m kaiphaa.h "si.syo.aha.m khrii.s.tasya "si.syo.ahamiti ca|


khrii.s.tenaaha.m majjanaartha.m na prerita.h kintu susa.mvaadasya pracaaraarthameva; so.api vaakpa.tutayaa mayaa na pracaaritavya.h, yatastathaa pracaarite khrii.s.tasya kru"se m.rtyu.h phalahiino bhavi.syati|


ityanena mayaa ki.m kathyate? devataa vaastavikii devataayai balidaana.m vaa vaastavika.m ki.m bhavet?


he bhraataro.ahamida.m braviimi, ita.h para.m samayo.atiiva sa.mk.sipta.h,


ii"svarasya mahimaa yad asmaabhi.h prakaa"seta tadartham ii"svare.na yad yat pratij naata.m tatsarvva.m khrii.s.tena sviik.rta.m satyiibhuuta nca|


aparamapi vyaaharaami kenacit k.sudrabhaavena biije.suupte.su svalpaani "sasyaani kartti.syante, ki nca kenacid bahudabhavena biije.suupte.su bahuuni "sasyaani kartti.syante|


he bhraat.rga.na maanu.saa.naa.m riityanusaare.naaha.m kathayaami kenacit maanavena yo niyamo niracaayi tasya vik.rti rv.rddhi rvaa kenaapi na kriyate|


tarhi vyavasthaa kim ii"svarasya pratij naanaa.m viruddhaa? tanna bhavatu| yasmaad yadi saa vyavasthaa jiivanadaanesamarthaabhavi.syat tarhi vyavasthayaiva pu.nyalaabho.abhavi.syat|


aha.m braviimi yuuyam aatmikaacaara.m kuruta "saariirikaabhilaa.sa.m maa puurayata|


yu.smaaka.m yaavanto lokaa vyavasthayaa sapu.nyiibhavitu.m ce.s.tante te sarvve khrii.s.taad bhra.s.taa anugrahaat patitaa"sca|


yat tasmin samaye yuuya.m khrii.s.taad bhinnaa israayelalokaanaa.m sahavaasaad duurasthaa.h pratij naasambalitaniyamaanaa.m bahi.h sthitaa.h santo niraa"saa nirii"svaraa"sca jagatyaadhvam iti|


yu.smaan aha.m prabhuneda.m braviimyaadi"saami ca, anye bhinnajaatiiyaa iva yuuya.m puuna rmaacarata|


ko.api yu.smaan vinayavaakyena yanna va ncayet tadartham etaani mayaa kathyante|


ete sarvve pratij naayaa.h phalaanyapraapya kevala.m duuraat taani niriik.sya vanditvaa ca, p.rthivyaa.m vaya.m vide"sina.h pravaasina"scaasmaha iti sviik.rtya vi"svaasena praa.naan tatyaju.h|


anenaagravarttino vidhe durbbalataayaa ni.sphalataayaa"sca hetorarthato vyavasthayaa kimapi siddha.m na jaatamitihetostasya lopo bhavati|


sa jagato bhittimuulasthaapanaat puurvva.m niyukta.h kintu caramadine.su yu.smadartha.m prakaa"sito .abhavat|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos