गलातियों 3:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script11 ii"svarasya saak.saat ko.api vyavasthayaa sapu.nyo na bhavati tada vyakta.m yata.h "pu.nyavaan maanavo vi"svaasena jiivi.syatiiti" "saastriiya.m vaca.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari11 ईश्वरस्य साक्षात् कोऽपि व्यवस्थया सपुण्यो न भवति तद व्यक्तं यतः "पुण्यवान् मानवो विश्वासेन जीविष्यतीति" शास्त्रीयं वचः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 ঈশ্ৱৰস্য সাক্ষাৎ কোঽপি ৱ্যৱস্থযা সপুণ্যো ন ভৱতি তদ ৱ্যক্তং যতঃ "পুণ্যৱান্ মানৱো ৱিশ্ৱাসেন জীৱিষ্যতীতি" শাস্ত্ৰীযং ৱচঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 ঈশ্ৱরস্য সাক্ষাৎ কোঽপি ৱ্যৱস্থযা সপুণ্যো ন ভৱতি তদ ৱ্যক্তং যতঃ "পুণ্যৱান্ মানৱো ৱিশ্ৱাসেন জীৱিষ্যতীতি" শাস্ত্রীযং ৱচঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 ဤၑွရသျ သာက္ၐာတ် ကော'ပိ ဝျဝသ္ထယာ သပုဏျော န ဘဝတိ တဒ ဝျက္တံ ယတး "ပုဏျဝါန် မာနဝေါ ဝိၑွာသေန ဇီဝိၐျတီတိ" ၑာသ္တြီယံ ဝစး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script11 Izvarasya sAkSAt kO'pi vyavasthayA sapuNyO na bhavati tada vyaktaM yataH "puNyavAn mAnavO vizvAsEna jIviSyatIti" zAstrIyaM vacaH| Ver Capítulo |
kintu vyavasthaapaalanena manu.sya.h sapu.nyo na bhavati kevala.m yii"sau khrii.s.te yo vi"svaasastenaiva sapu.nyo bhavatiiti buddhvaavaamapi vyavasthaapaalana.m vinaa kevala.m khrii.s.te vi"svaasena pu.nyapraaptaye khrii.s.te yii"sau vya"svasiva yato vyavasthaapaalanena ko.api maanava.h pu.nya.m praaptu.m na "saknoti|