गलातियों 3:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script10 yaavanto lokaa vyavasthaayaa.h karmma.nyaa"srayanti te sarvve "saapaadhiinaa bhavanti yato likhitamaaste, yathaa, "ya.h ka"scid etasya vyavasthaagranthasya sarvvavaakyaani ni"scidra.m na paalayati sa "sapta iti|" Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari10 यावन्तो लोका व्यवस्थायाः कर्म्मण्याश्रयन्ति ते सर्व्वे शापाधीना भवन्ति यतो लिखितमास्ते, यथा, "यः कश्चिद् एतस्य व्यवस्थाग्रन्थस्य सर्व्ववाक्यानि निश्चिद्रं न पालयति स शप्त इति।" Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script10 যাৱন্তো লোকা ৱ্যৱস্থাযাঃ কৰ্ম্মণ্যাশ্ৰযন্তি তে সৰ্ৱ্ৱে শাপাধীনা ভৱন্তি যতো লিখিতমাস্তে, যথা, "যঃ কশ্চিদ্ এতস্য ৱ্যৱস্থাগ্ৰন্থস্য সৰ্ৱ্ৱৱাক্যানি নিশ্চিদ্ৰং ন পালযতি স শপ্ত ইতি| " Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script10 যাৱন্তো লোকা ৱ্যৱস্থাযাঃ কর্ম্মণ্যাশ্রযন্তি তে সর্ৱ্ৱে শাপাধীনা ভৱন্তি যতো লিখিতমাস্তে, যথা, "যঃ কশ্চিদ্ এতস্য ৱ্যৱস্থাগ্রন্থস্য সর্ৱ্ৱৱাক্যানি নিশ্চিদ্রং ন পালযতি স শপ্ত ইতি| " Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script10 ယာဝန္တော လောကာ ဝျဝသ္ထာယား ကရ္မ္မဏျာၑြယန္တိ တေ သရွွေ ၑာပါဓီနာ ဘဝန္တိ ယတော လိခိတမာသ္တေ, ယထာ, "ယး ကၑ္စိဒ် ဧတသျ ဝျဝသ္ထာဂြန္ထသျ သရွွဝါကျာနိ နိၑ္စိဒြံ န ပါလယတိ သ ၑပ္တ ဣတိ၊ " Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script10 yAvantO lOkA vyavasthAyAH karmmaNyAzrayanti tE sarvvE zApAdhInA bhavanti yatO likhitamAstE, yathA, "yaH kazcid Etasya vyavasthAgranthasya sarvvavAkyAni nizcidraM na pAlayati sa zapta iti|" Ver Capítulo |
kintu vyavasthaapaalanena manu.sya.h sapu.nyo na bhavati kevala.m yii"sau khrii.s.te yo vi"svaasastenaiva sapu.nyo bhavatiiti buddhvaavaamapi vyavasthaapaalana.m vinaa kevala.m khrii.s.te vi"svaasena pu.nyapraaptaye khrii.s.te yii"sau vya"svasiva yato vyavasthaapaalanena ko.api maanava.h pu.nya.m praaptu.m na "saknoti|