Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 3:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 he nirbbodhaa gaalaatilokaa.h, yu.smaaka.m madhye kru"se hata iva yii"su.h khrii.s.to yu.smaaka.m samak.sa.m prakaa"sita aasiit ato yuuya.m yathaa satya.m vaakya.m na g.rhliitha tathaa kenaamuhyata?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 हे निर्ब्बोधा गालातिलोकाः, युष्माकं मध्ये क्रुशे हत इव यीशुः ख्रीष्टो युष्माकं समक्षं प्रकाशित आसीत् अतो यूयं यथा सत्यं वाक्यं न गृह्लीथ तथा केनामुह्यत?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে নিৰ্ব্বোধা গালাতিলোকাঃ, যুষ্মাকং মধ্যে ক্ৰুশে হত ইৱ যীশুঃ খ্ৰীষ্টো যুষ্মাকং সমক্ষং প্ৰকাশিত আসীৎ অতো যূযং যথা সত্যং ৱাক্যং ন গৃহ্লীথ তথা কেনামুহ্যত?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে নির্ব্বোধা গালাতিলোকাঃ, যুষ্মাকং মধ্যে ক্রুশে হত ইৱ যীশুঃ খ্রীষ্টো যুষ্মাকং সমক্ষং প্রকাশিত আসীৎ অতো যূযং যথা সত্যং ৱাক্যং ন গৃহ্লীথ তথা কেনামুহ্যত?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ နိရ္ဗ္ဗောဓာ ဂါလာတိလောကား, ယုၐ္မာကံ မဓျေ ကြုၑေ ဟတ ဣဝ ယီၑုး ခြီၐ္ဋော ယုၐ္မာကံ သမက္ၐံ ပြကာၑိတ အာသီတ် အတော ယူယံ ယထာ သတျံ ဝါကျံ န ဂၖဟ္လီထ တထာ ကေနာမုဟျတ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE nirbbOdhA gAlAtilOkAH, yuSmAkaM madhyE kruzE hata iva yIzuH khrISTO yuSmAkaM samakSaM prakAzita AsIt atO yUyaM yathA satyaM vAkyaM na gRhlItha tathA kEnAmuhyata?

Ver Capítulo Copiar




गलातियों 3:1
38 Referencias Cruzadas  

yato bhaaktakhrii.s.taa bhaaktabhavi.syadvaadina"sca upasthaaya yaani mahanti lak.smaa.ni citrakarmmaa.ni ca prakaa"sayi.syanti, tai ryadi sambhavet tarhi manoniitamaanavaa api bhraami.syante|


kintu ya.h ka"scit mamaitaa.h kathaa.h "srutvaa na paalayati sa saikate gehanirmmaatraa .aj naaninaa upamiiyate|


tadaa sa taavuvaaca, he abodhau he bhavi.syadvaadibhiruktavaakya.m pratyetu.m vilambamaanau;


te.su phrugiyaagaalaatiyaade"samadhyena gate.su satsu pavitra aatmaa taan aa"siyaade"se kathaa.m prakaa"sayitu.m prati.siddhavaan|


apara nca ii"svarasya kathaa de"sa.m vyaapnot vi"se.sato yiruu"saalami nagare "si.syaa.naa.m sa.mkhyaa prabhuutaruupe.naavarddhata yaajakaanaa.m madhyepi bahava.h khrii.s.tamatagraahi.no.abhavan|


kintu te sarvve ta.m susa.mvaada.m na g.rhiitavanta.h| yi"saayiyo yathaa likhitavaan| asmatpracaarite vaakye vi"svaasamakaroddhi ka.h|


apara.m ye janaa.h satyadharmmam ag.rhiitvaa vipariitadharmmam g.rhlanti taad.r"saa virodhijanaa.h kopa.m krodha nca bhok.syante|


apara nca puurvva.m yuuya.m paapasya bh.rtyaa aasteti satya.m kintu yasyaa.m "sik.saaruupaayaa.m muu.saayaa.m nik.siptaa abhavata tasyaa aak.rti.m manobhi rlabdhavanta iti kaara.naad ii"svarasya dhanyavaado bhavatu|


yativaara.m yu.smaabhire.sa puupo bhujyate bhaajanenaanena piiyate ca tativaara.m prabhoraagamana.m yaavat tasya m.rtyu.h prakaa"syate|


yato yii"sukhrii.s.ta.m tasya kru"se hatatva nca vinaa naanyat kimapi yu.smanmadhye j naapayitu.m vihita.m buddhavaan|


tai"sca vaya.m vitarkaan ii"svariiyatattvaj naanasya pratibandhikaa.m sarvvaa.m cittasamunnati nca nipaatayaama.h sarvvasa"nkalpa nca bandina.m k.rtvaa khrii.s.tasyaaj naagraahi.na.m kurmma.h,


kintu sarpe.na svakhalatayaa yadvad havaa va ncayaa ncake tadvat khrii.s.ta.m prati satiitvaad yu.smaaka.m bhra.m"sa.h sambhavi.syatiiti bibhemi|


matsahavarttino bhraatara"sca vaya.m gaalaatiiyade"sasthaa.h samitii.h prati patra.m likhaama.h|


khrii.s.tasyaanugrahe.na yo yu.smaan aahuutavaan tasmaanniv.rtya yuuyam atituur.nam anya.m susa.mvaadam anvavarttata tatraaha.m vismaya.m manye|


tataste prak.rtasusa.mvaadaruupe saralapathe na carantiiti d.r.s.tvaaha.m sarvve.saa.m saak.saat pitaram uktavaan tva.m yihuudii san yadi yihuudimata.m vihaaya bhinnajaatiiya ivaacarasi tarhi yihuudimataacara.naaya bhinnajaatiiyaan kuta.h pravarttayasi?


yuuya.m kim iid.rg abodhaa yad aatmanaa karmmaarabhya "sariire.na tat saadhayitu.m yatadhve?


idaaniim ii"svara.m j naatvaa yadi ve"svare.na j naataa yuuya.m katha.m punastaani viphalaani tucchaani caak.saraa.ni prati paraavarttitu.m "saknutha? yuuya.m ki.m punaste.saa.m daasaa bhavitumicchatha?


parantu he bhraatara.h, yadyaham idaaniim api tvakcheda.m pracaarayeya.m tarhi kuta upadrava.m bhu njiya? tatk.rte kru"sa.m nirbbaadham abhavi.syat|


sarvve.saa.m pavitralokaanaa.m k.sudratamaaya mahya.m varo.ayam adaayi yad bhinnajaatiiyaanaa.m madhye bodhaagayasya gu.nanidhe.h khrii.s.tasya ma"ngalavaarttaa.m pracaarayaami,


ataeva maanu.saa.naa.m caaturiito bhramakadhuurttataayaa"schalaacca jaatena sarvve.na "sik.saavaayunaa vaya.m yad baalakaa iva dolaayamaanaa na bhraamyaama ityasmaabhi ryatitavya.m,


ata.h saavadhaanaa bhavata, aj naanaa iva maacarata kintu j naanina iva satarkam aacarata|


tadaaniim ii"svaraanabhij nebhyo .asmatprabho ryii"sukhrii.s.tasya susa.mvaadaagraahakebhya"sca lokebhyo jaajvalyamaanena vahninaa samucita.m phala.m yii"sunaa daasyate;


sa darpadhmaata.h sarvvathaa j naanahiina"sca vivaadai rvaagyuddhai"sca rogayukta"sca bhavati|


vi"svaasenebraahiim aahuuta.h san aaj naa.m g.rhiitvaa yasya sthaanasyaadhikaarastena praaptavyastat sthaana.m prasthitavaan kintu prasthaanasamaye kka yaamiiti naajaanaat|


ittha.m siddhiibhuuya nijaaj naagraahi.naa.m sarvve.saam anantaparitraa.nasya kaara.nasvaruupo .abhavat|


yuuyam aatmanaa satyamatasyaaj naagraha.nadvaaraa ni.skapa.taaya bhraat.rpremne paavitamanaso bhuutvaa nirmmalaanta.hkara.nai.h paraspara.m gaa.dha.m prema kuruta|


yato vicaarasyaarambhasamaye ii"svarasya mandire yujyate yadi caasmatsvaarabhate tarhii"svariiyasusa.mvaadaagraahi.naa.m "se.sada"saa kaa bhavi.syati?


ye ca janaa bhraantyaacaariga.naat k.rcchre.noddh.rtaastaan ime .aparimitadarpakathaa bhaa.samaa.naa.h "saariirikasukhaabhilaa.sai.h kaamakrii.daabhi"sca mohayanti|


yata.h sarvvajaatiiyaastasyaa vyabhicaarajaataa.m kopamadiraa.m piitavanta.h p.rthivyaa raajaana"sca tayaa saha vyabhicaara.m k.rtavanta.h p.rthivyaa va.nija"sca tasyaa.h sukhabhogabaahulyaad dhanaa.dhyataa.m gatavanta.h|


tathaapi tava viruddha.m mayaa ki ncid vaktavya.m yato yaa ii.sebalnaamikaa yo.sit svaa.m bhavi.syadvaadinii.m manyate ve"syaagamanaaya devaprasaadaa"sanaaya ca mama daasaan "sik.sayati bhraamayati ca saa tvayaa na nivaaryyate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos