गलातियों 2:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script8 yata"schinnatvacaa.m madhye preritatvakarmma.ne yasya yaa "sakti.h pitaramaa"sritavatii tasyaiva saa "sakti rbhinnajaatiiyaanaa.m madhye tasmai karmma.ne maamapyaa"sritavatii| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari8 यतश्छिन्नत्वचां मध्ये प्रेरितत्वकर्म्मणे यस्य या शक्तिः पितरमाश्रितवती तस्यैव सा शक्ति र्भिन्नजातीयानां मध्ये तस्मै कर्म्मणे मामप्याश्रितवती। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script8 যতশ্ছিন্নৎৱচাং মধ্যে প্ৰেৰিতৎৱকৰ্ম্মণে যস্য যা শক্তিঃ পিতৰমাশ্ৰিতৱতী তস্যৈৱ সা শক্তি ৰ্ভিন্নজাতীযানাং মধ্যে তস্মৈ কৰ্ম্মণে মামপ্যাশ্ৰিতৱতী| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script8 যতশ্ছিন্নৎৱচাং মধ্যে প্রেরিতৎৱকর্ম্মণে যস্য যা শক্তিঃ পিতরমাশ্রিতৱতী তস্যৈৱ সা শক্তি র্ভিন্নজাতীযানাং মধ্যে তস্মৈ কর্ম্মণে মামপ্যাশ্রিতৱতী| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script8 ယတၑ္ဆိန္နတွစာံ မဓျေ ပြေရိတတွကရ္မ္မဏေ ယသျ ယာ ၑက္တိး ပိတရမာၑြိတဝတီ တသျဲဝ သာ ၑက္တိ ရ္ဘိန္နဇာတီယာနာံ မဓျေ တသ္မဲ ကရ္မ္မဏေ မာမပျာၑြိတဝတီ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script8 yatazchinnatvacAM madhyE prEritatvakarmmaNE yasya yA zaktiH pitaramAzritavatI tasyaiva sA zakti rbhinnajAtIyAnAM madhyE tasmai karmmaNE mAmapyAzritavatI| Ver Capítulo |
yasmin samaye yuuyam asmaaka.m mukhaad ii"svare.na prati"sruta.m vaakyam alabhadhva.m tasmin samaye tat maanu.saa.naa.m vaakya.m na mattve"svarasya vaakya.m mattvaa g.rhiitavanta iti kaara.naad vaya.m nirantaram ii"svara.m dhanya.m vadaama.h, yatastad ii"svarasya vaakyam iti satya.m vi"svaasinaa.m yu.smaaka.m madhye tasya gu.na.h prakaa"sate ca|