Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 2:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 yata"schinnatvacaa.m madhye preritatvakarmma.ne yasya yaa "sakti.h pitaramaa"sritavatii tasyaiva saa "sakti rbhinnajaatiiyaanaa.m madhye tasmai karmma.ne maamapyaa"sritavatii|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 यतश्छिन्नत्वचां मध्ये प्रेरितत्वकर्म्मणे यस्य या शक्तिः पितरमाश्रितवती तस्यैव सा शक्ति र्भिन्नजातीयानां मध्ये तस्मै कर्म्मणे मामप्याश्रितवती।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যতশ্ছিন্নৎৱচাং মধ্যে প্ৰেৰিতৎৱকৰ্ম্মণে যস্য যা শক্তিঃ পিতৰমাশ্ৰিতৱতী তস্যৈৱ সা শক্তি ৰ্ভিন্নজাতীযানাং মধ্যে তস্মৈ কৰ্ম্মণে মামপ্যাশ্ৰিতৱতী|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যতশ্ছিন্নৎৱচাং মধ্যে প্রেরিতৎৱকর্ম্মণে যস্য যা শক্তিঃ পিতরমাশ্রিতৱতী তস্যৈৱ সা শক্তি র্ভিন্নজাতীযানাং মধ্যে তস্মৈ কর্ম্মণে মামপ্যাশ্রিতৱতী|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယတၑ္ဆိန္နတွစာံ မဓျေ ပြေရိတတွကရ္မ္မဏေ ယသျ ယာ ၑက္တိး ပိတရမာၑြိတဝတီ တသျဲဝ သာ ၑက္တိ ရ္ဘိန္နဇာတီယာနာံ မဓျေ တသ္မဲ ကရ္မ္မဏေ မာမပျာၑြိတဝတီ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yatazchinnatvacAM madhyE prEritatvakarmmaNE yasya yA zaktiH pitaramAzritavatI tasyaiva sA zakti rbhinnajAtIyAnAM madhyE tasmai karmmaNE mAmapyAzritavatI|

Ver Capítulo Copiar




गलातियों 2:8
23 Referencias Cruzadas  

san nijasthaanam agacchat, tatpada.m labdhum enayo rjanayo rmadhye bhavataa ko.abhirucitastadasmaan dar"syataa.m|


kintu yu.smaasu pavitrasyaatmana aavirbhaave sati yuuya.m "sakti.m praapya yiruu"saalami samastayihuudaa"somiro.nade"sayo.h p.rthivyaa.h siimaa.m yaavad yaavanto de"saaste.su yarvve.su ca mayi saak.sya.m daasyatha|


anantara.m bar.nabbaapaulaabhyaam ii"svaro bhinnade"siiyaanaa.m madhye yadyad aa"scaryyam adbhuta nca karmma k.rtavaan tadv.rttaanta.m tau svamukhaabhyaam avar.nayataa.m sabhaasthaa.h sarvve niiravaa.h santa.h "srutavanta.h|


kintu hastanirmmite"svaraa ii"svaraa nahi paulanaamnaa kenacijjanena kathaamimaa.m vyaah.rtya kevalephi.sanagare nahi praaye.na sarvvasmin aa"siyaade"se prav.rtti.m graahayitvaa bahulokaanaa.m "semu.sii paraavarttitaa, etad yu.smaabhi rd.r"syate "sruuyate ca|


anantara.m sa taan natvaa sviiyapracaara.nena bhinnade"siiyaan pratii"svaro yaani karmmaa.ni saadhitavaan tadiiyaa.m kathaam anukramaat kathitavaan|


tata.h so.akathayat prati.s.thasva tvaa.m duurasthabhinnade"siiyaanaa.m samiipa.m pre.sayi.sye|


tathaapi ye lokaastayorupade"sam a"s.r.nvan te.saa.m praaye.na pa ncasahasraa.ni janaa vya"svasan|


kintu preritaabhyaa.m te.saa.m gaatre.su kare.svarpite.su satsu te pavitram aatmaanam praapnuvan|


kintu prabhurakathayat, yaahi bhinnade"siiyalokaanaa.m bhuupatiinaam israayellokaanaa nca nika.te mama naama pracaarayitu.m sa jano mama manoniitapaatramaaste|


yaad.r"so.asmi taad.r"sa ii"svarasyaanugrahe.naivaasmi; apara.m maa.m prati tasyaanugraho ni.sphalo naabhavat, anyebhya.h sarvvebhyo mayaadhika.h "srama.h k.rta.h, kintu sa mayaa k.rtastannahi matsahakaari.ne"svarasyaanugrahe.naiva|


anyalokaanaa.m k.rte yadyapyaha.m prerito na bhaveya.m tathaaca yu.smatk.rte prerito.asmi yata.h prabhunaa mama preritatvapadasya mudraasvaruupaa yuuyamevaadhve|


yo yu.smabhyam aatmaana.m dattavaan yu.smanmadhya aa"scaryyaa.ni karmmaa.ni ca saadhitavaan sa ki.m vyavasthaapaalanena vi"svaasavaakyasya "srava.nena vaa tat k.rtavaan?


etadartha.m tasya yaa "sakti.h prabalaruupe.na mama madhye prakaa"sate tayaaha.m yatamaana.h "sraabhyaami|


yasmin samaye yuuyam asmaaka.m mukhaad ii"svare.na prati"sruta.m vaakyam alabhadhva.m tasmin samaye tat maanu.saa.naa.m vaakya.m na mattve"svarasya vaakya.m mattvaa g.rhiitavanta iti kaara.naad vaya.m nirantaram ii"svara.m dhanya.m vadaama.h, yatastad ii"svarasya vaakyam iti satya.m vi"svaasinaa.m yu.smaaka.m madhye tasya gu.na.h prakaa"sate ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos