Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 2:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 yata"schalenaagataa asmaan daasaan karttum icchava.h katipayaa bhaaktabhraatara.h khrii.s.tena yii"sunaasmabhya.m datta.m svaatantryam anusandhaatu.m caaraa iva samaaja.m praavi"san|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 यतश्छलेनागता अस्मान् दासान् कर्त्तुम् इच्छवः कतिपया भाक्तभ्रातरः ख्रीष्टेन यीशुनास्मभ्यं दत्तं स्वातन्त्र्यम् अनुसन्धातुं चारा इव समाजं प्राविशन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যতশ্ছলেনাগতা অস্মান্ দাসান্ কৰ্ত্তুম্ ইচ্ছৱঃ কতিপযা ভাক্তভ্ৰাতৰঃ খ্ৰীষ্টেন যীশুনাস্মভ্যং দত্তং স্ৱাতন্ত্ৰ্যম্ অনুসন্ধাতুং চাৰা ইৱ সমাজং প্ৰাৱিশন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যতশ্ছলেনাগতা অস্মান্ দাসান্ কর্ত্তুম্ ইচ্ছৱঃ কতিপযা ভাক্তভ্রাতরঃ খ্রীষ্টেন যীশুনাস্মভ্যং দত্তং স্ৱাতন্ত্র্যম্ অনুসন্ধাতুং চারা ইৱ সমাজং প্রাৱিশন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယတၑ္ဆလေနာဂတာ အသ္မာန် ဒါသာန် ကရ္တ္တုမ် ဣစ္ဆဝး ကတိပယာ ဘာက္တဘြာတရး ခြီၐ္ဋေန ယီၑုနာသ္မဘျံ ဒတ္တံ သွာတန္တြျမ် အနုသန္ဓာတုံ စာရာ ဣဝ သမာဇံ ပြာဝိၑန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yatazchalEnAgatA asmAn dAsAn karttum icchavaH katipayA bhAktabhrAtaraH khrISTEna yIzunAsmabhyaM dattaM svAtantryam anusandhAtuM cArA iva samAjaM prAvizan|

Ver Capítulo Copiar




गलातियों 2:4
29 Referencias Cruzadas  

tato heto rnuutanyaa.m kutvaa.m naviinadraak.saarasa.h nidhaatavyastenobhayasya rak.saa bhavati|


yihuudaade"saat kiyanto janaa aagatya bhraat.rga.namittha.m "sik.sitavanto muusaavyavasthayaa yadi yu.smaaka.m tvakchedo na bhavati tarhi yuuya.m paritraa.na.m praaptu.m na "sak.syatha|


vi"se.sato.asmaakam aaj naam apraapyaapi kiyanto janaa asmaaka.m madhyaad gatvaa tvakchedo muusaavyavasthaa ca paalayitavyaaviti yu.smaan "sik.sayitvaa yu.smaaka.m manasaamasthairyya.m k.rtvaa yu.smaan sasandehaan akurvvan etaa.m kathaa.m vayam a"s.rnma|


yu.smaakameva madhyaadapi lokaa utthaaya "si.syaga.nam apahantu.m vipariitam upadek.syantiityaha.m jaanaami|


yuuya.m punarapi bhayajanaka.m daasyabhaava.m na praaptaa.h kintu yena bhaavene"svara.m pita.h pitariti procya sambodhayatha taad.r"sa.m dattakaputratvabhaavam praapnuta|


taad.r"saa bhaaktapreritaa.h prava ncakaa.h kaaravo bhuutvaa khrii.s.tasya preritaanaa.m ve"sa.m dhaarayanti|


etasyaa.h "slaaghaayaa nimitta.m mayaa yat kathitavya.m tat prabhunaadi.s.teneva kathyate tannahi kintu nirbbodheneva|


ko.api yadi yu.smaan daasaan karoti yadi vaa yu.smaaka.m sarvvasva.m grasati yadi vaa yu.smaan harati yadi vaatmaabhimaanii bhavati yadi vaa yu.smaaka.m kapolam aahanti tarhi tadapi yuuya.m sahadhve|


bahuvaara.m yaatraabhi rnadiinaa.m sa"nka.tai rdasyuunaa.m sa"nka.tai.h svajaatiiyaanaa.m sa"nka.tai rbhinnajaatiiyaanaa.m sa"nka.tai rnagarasya sa"nka.tai rmarubhuume.h sa"nka.tai saagarasya sa"nka.tai rbhaaktabhraat.r.naa.m sa"nka.tai"sca


ya.h prabhu.h sa eva sa aatmaa yatra ca prabhoraatmaa tatraiva mukti.h|


so.anyasusa.mvaada.h susa.mvaado nahi kintu kecit maanavaa yu.smaan ca ncaliikurvvanti khrii.s.tiiyasusa.mvaadasya viparyyaya.m karttu.m ce.s.tante ca|


yasmaad haajiraa"sabdenaaravade"sasthasiinayaparvvato bodhyate, saa ca varttamaanaayaa yiruu"saalampuryyaa.h sad.r"sii| yata.h svabaalai.h sahitaa saa daasatva aaste|


tadvad vayamapi baalyakaale daasaa iva sa.msaarasyaak.saramaalaayaa adhiinaa aasmahe|


khrii.s.to.asmabhya.m yat svaatantrya.m dattavaan yuuya.m tatra sthiraasti.s.thata daasatvayugena puna rna nibadhyadhva.m|


yu.smaaka.m mati rvikaara.m na gami.syatiityaha.m yu.smaanadhi prabhunaa"sa.mse; kintu yo yu.smaan vicaaralayati sa ya.h ka"scid bhavet samucita.m da.n.da.m praapsyati|


yato ye janaa.h pracchanna.m gehaan pravi"santi paapai rbhaaragrastaa naanaavidhaabhilaa.sai"scaalitaa yaa.h kaaminyo


kintu ya.h ka"scit natvaa mukte.h siddhaa.m vyavasthaam aalokya ti.s.thati sa vism.rtiyukta.h "srotaa na bhuutvaa karmmakarttaiva san svakaaryye dhanyo bhavi.syati|


yuuya.m svaadhiinaa ivaacarata tathaapi du.s.tataayaa ve.sasvaruupaa.m svaadhiinataa.m dhaarayanta iva nahi kintvii"svarasya daasaa iva|


tebhya.h svaadhiinataa.m pratij naaya svaya.m vinaa"syataayaa daasaa bhavanti, yata.h, yo yenaiva paraajigye sa jaatastasya ki"nkara.h|


he priyatamaa.h, yuuya.m sarvve.svaatmasu na vi"svasita kintu te ii"svaraat jaataa na vetyaatmana.h pariik.sadhva.m yato bahavo m.r.saabhavi.syadvaadino jaganmadhyam aagatavanta.h|


yasmaad etadruupada.n.dapraaptaye puurvva.m likhitaa.h kecijjanaa asmaan upas.rptavanta.h, te .adhaarmmikalokaa asmaakam ii"svarasyaanugraha.m dhvajiik.rtya lampa.tataam aacaranti, advitiiyo .adhipati ryo .asmaaka.m prabhu ryii"sukhrii.s.tasta.m naa"ngiikurvvanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos