Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 2:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 tatkaale.aham ii"svaradar"sanaad yaatraam akarava.m mayaa ya.h pari"sramo.akaari kaari.syate vaa sa yanni.sphalo na bhavet tadartha.m bhinnajaatiiyaanaa.m madhye mayaa gho.syamaa.na.h susa.mvaadastatratyebhyo lokebhyo vi"se.sato maanyebhyo narebhyo mayaa nyavedyata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 तत्कालेऽहम् ईश्वरदर्शनाद् यात्राम् अकरवं मया यः परिश्रमोऽकारि कारिष्यते वा स यन्निष्फलो न भवेत् तदर्थं भिन्नजातीयानां मध्ये मया घोष्यमाणः सुसंवादस्तत्रत्येभ्यो लोकेभ्यो विशेषतो मान्येभ्यो नरेभ्यो मया न्यवेद्यत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তৎকালেঽহম্ ঈশ্ৱৰদৰ্শনাদ্ যাত্ৰাম্ অকৰৱং মযা যঃ পৰিশ্ৰমোঽকাৰি কাৰিষ্যতে ৱা স যন্নিষ্ফলো ন ভৱেৎ তদৰ্থং ভিন্নজাতীযানাং মধ্যে মযা ঘোষ্যমাণঃ সুসংৱাদস্তত্ৰত্যেভ্যো লোকেভ্যো ৱিশেষতো মান্যেভ্যো নৰেভ্যো মযা ন্যৱেদ্যত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তৎকালেঽহম্ ঈশ্ৱরদর্শনাদ্ যাত্রাম্ অকরৱং মযা যঃ পরিশ্রমোঽকারি কারিষ্যতে ৱা স যন্নিষ্ফলো ন ভৱেৎ তদর্থং ভিন্নজাতীযানাং মধ্যে মযা ঘোষ্যমাণঃ সুসংৱাদস্তত্রত্যেভ্যো লোকেভ্যো ৱিশেষতো মান্যেভ্যো নরেভ্যো মযা ন্যৱেদ্যত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တတ္ကာလေ'ဟမ် ဤၑွရဒရ္ၑနာဒ် ယာတြာမ် အကရဝံ မယာ ယး ပရိၑြမော'ကာရိ ကာရိၐျတေ ဝါ သ ယန္နိၐ္ဖလော န ဘဝေတ် တဒရ္ထံ ဘိန္နဇာတီယာနာံ မဓျေ မယာ ဃောၐျမာဏး သုသံဝါဒသ္တတြတျေဘျော လောကေဘျော ဝိၑေၐတော မာနျေဘျော နရေဘျော မယာ နျဝေဒျတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tatkAlE'ham IzvaradarzanAd yAtrAm akaravaM mayA yaH parizramO'kAri kAriSyatE vA sa yanniSphalO na bhavEt tadarthaM bhinnajAtIyAnAM madhyE mayA ghOSyamANaH susaMvAdastatratyEbhyO lOkEbhyO vizESatO mAnyEbhyO narEbhyO mayA nyavEdyata|

Ver Capítulo Copiar




गलातियों 2:2
26 Referencias Cruzadas  

pa"syata, v.rkayuuthamadhye me.sa.h yathaavistathaa yu.smaana prahi.nomi, tasmaad yuuyam ahiriva satarkaa.h kapotaaivaahi.msakaa bhavata|


anantara.m bar.nabbaapaulaabhyaam ii"svaro bhinnade"siiyaanaa.m madhye yadyad aa"scaryyam adbhuta nca karmma k.rtavaan tadv.rttaanta.m tau svamukhaabhyaam avar.nayataa.m sabhaasthaa.h sarvve niiravaa.h santa.h "srutavanta.h|


paulabar.nabbau tai.h saha bahuun vicaaraan vivaadaa.m"sca k.rtavantau, tato ma.n.daliiyanokaa etasyaa.h kathaayaastattva.m j naatu.m yiruu"saalamnagarasthaan preritaan praaciinaa.m"sca prati paulabar.nabbaaprabh.rtiin katipayajanaan pre.sayitu.m ni"scaya.m k.rtavanta.h|


yiruu"saalamyupasthaaya preritaga.nena lokapraaciinaga.nena samaajena ca samupag.rhiitaa.h santa.h svairii"svaro yaani karmmaa.ni k.rtavaan te.saa.m sarvvav.rttaantaan te.saa.m samak.sam akathayan|


k.sa.nadaayaa.m prabhu.h paula.m dar"sana.m datvaa bhaa.sitavaan, maa bhai.sii.h, maa nirasii.h kathaa.m pracaaraya|


raatro prabhustasya samiipe ti.s.than kathitavaan he paula nirbhayo bhava yathaa yiruu"saalamnagare mayi saak.sya.m dattavaan tathaa romaanagarepi tvayaa daatavyam|


etasminneva samaye tatsabhaasthaanaa.m sarvvalokaanaa.m madhye sukhyaato gamiliiyelnaamaka eko jano vyavasthaapaka.h phiruu"siloka utthaaya preritaan k.sa.naartha.m sthaanaantara.m gantum aadi"sya kathitavaan,


ataevecchataa yatamaanena vaa maanavena tanna saadhyate dayaakaari.ne"svare.naiva saadhyate|


vaya nca kru"se hata.m khrii.s.ta.m pracaarayaama.h| tasya pracaaro yihuudiiyai rvighna iva bhinnade"siiyai"sca pralaapa iva manyate,


yato yii"sukhrii.s.ta.m tasya kru"se hatatva nca vinaa naanyat kimapi yu.smanmadhye j naapayitu.m vihita.m buddhavaan|


pa.nyalaabhaartha.m ye dhaavanti dhaavataa.m te.saa.m sarvve.saa.m kevala eka.h pa.nya.m labhate yu.smaabhi.h kimetanna j naayate? ato yuuya.m yathaa pa.nya.m lapsyadhve tathaiva dhaavata|


tasmaad ahamapi dhaavaami kintu lak.syamanuddi"sya dhaavaami tannahi| aha.m malla_iva yudhyaami ca kintu chaayaamaaghaatayanniva yudhyaami tannahi|


aatma"slaaghaa mamaanupayuktaa kintvaha.m prabho rdar"sanaade"saanaam aakhyaana.m kathayitu.m pravartte|


aha.m kasmaaccit manu.syaat ta.m na g.rhiitavaan na vaa "sik.sitavaan kevala.m yii"so.h khrii.s.tasya prakaa"sanaadeva|


sa yadaa mayi svaputra.m prakaa"situ.m bhinnade"siiyaanaa.m samiipe bhayaa ta.m gho.sayitu ncaabhyala.sat tadaaha.m kravya"so.nitaabhyaa.m saha na mantrayitvaa


khrii.s.tasyaanugrahe.na yo yu.smaan aahuutavaan tasmaanniv.rtya yuuyam atituur.nam anya.m susa.mvaadam anvavarttata tatraaha.m vismaya.m manye|


parantu ye lokaa maanyaaste ye kecid bhaveyustaanaha.m na ga.nayaami yata ii"svara.h kasyaapi maanavasya pak.sapaata.m na karoti, ye ca maanyaaste maa.m kimapi naviina.m naaj naapayan|


ato mahya.m dattam anugraha.m pratij naaya stambhaa iva ga.nitaa ye yaakuub kaiphaa yohan caite sahaayataasuucaka.m dak.si.nahastagraha.m.na vidhaaya maa.m bar.nabbaa nca jagadu.h, yuvaa.m bhinnajaatiiyaanaa.m sannidhi.m gacchata.m vaya.m chinnatvacaa sannidhi.m gacchaama.h,


puurvva.m yuuya.m sundaram adhaavata kintvidaanii.m kena baadhaa.m praapya satyataa.m na g.rhliitha?


yataste.saa.m madhye yuuya.m jiivanavaakya.m dhaarayanto jagato diipakaa iva diipyadhve| yu.smaabhistathaa k.rte mama yatna.h pari"sramo vaa na ni.sphalo jaata ityaha.m khrii.s.tasya dine "slaaghaa.m karttu.m "sak.syaami|


ato yuuya.m prabho.h k.rte sampuur.nenaanandena ta.m g.rhliita taad.r"saan lokaa.m"scaadara.niiyaan manyadhva.m|


tasmaat pariik.sake.na yu.smaasu pariik.site.svasmaaka.m pari"sramo viphalo bhavi.syatiiti bhaya.m so.dhu.m yadaaha.m naa"saknuva.m tadaa yu.smaaka.m vi"svaasasya tattvaavadhaara.naaya tam apre.saya.m|


aham uttamayuddha.m k.rtavaan gantavyamaargasyaanta.m yaavad dhaavitavaan vi"svaasa nca rak.sitavaan|


ato hetoretaavatsaak.simeghai rve.s.titaa.h santo vayamapi sarvvabhaaram aa"subaadhaka.m paapa nca nik.sipyaasmaaka.m gamanaaya niruupite maarge dhairyye.na dhaavaama|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos