Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 2:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 kintu vyavasthaapaalanena manu.sya.h sapu.nyo na bhavati kevala.m yii"sau khrii.s.te yo vi"svaasastenaiva sapu.nyo bhavatiiti buddhvaavaamapi vyavasthaapaalana.m vinaa kevala.m khrii.s.te vi"svaasena pu.nyapraaptaye khrii.s.te yii"sau vya"svasiva yato vyavasthaapaalanena ko.api maanava.h pu.nya.m praaptu.m na "saknoti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

16 किन्तु व्यवस्थापालनेन मनुष्यः सपुण्यो न भवति केवलं यीशौ ख्रीष्टे यो विश्वासस्तेनैव सपुण्यो भवतीति बुद्ध्वावामपि व्यवस्थापालनं विना केवलं ख्रीष्टे विश्वासेन पुण्यप्राप्तये ख्रीष्टे यीशौ व्यश्वसिव यतो व्यवस्थापालनेन कोऽपि मानवः पुण्यं प्राप्तुं न शक्नोति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 কিন্তু ৱ্যৱস্থাপালনেন মনুষ্যঃ সপুণ্যো ন ভৱতি কেৱলং যীশৌ খ্ৰীষ্টে যো ৱিশ্ৱাসস্তেনৈৱ সপুণ্যো ভৱতীতি বুদ্ধ্ৱাৱামপি ৱ্যৱস্থাপালনং ৱিনা কেৱলং খ্ৰীষ্টে ৱিশ্ৱাসেন পুণ্যপ্ৰাপ্তযে খ্ৰীষ্টে যীশৌ ৱ্যশ্ৱসিৱ যতো ৱ্যৱস্থাপালনেন কোঽপি মানৱঃ পুণ্যং প্ৰাপ্তুং ন শক্নোতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 কিন্তু ৱ্যৱস্থাপালনেন মনুষ্যঃ সপুণ্যো ন ভৱতি কেৱলং যীশৌ খ্রীষ্টে যো ৱিশ্ৱাসস্তেনৈৱ সপুণ্যো ভৱতীতি বুদ্ধ্ৱাৱামপি ৱ্যৱস্থাপালনং ৱিনা কেৱলং খ্রীষ্টে ৱিশ্ৱাসেন পুণ্যপ্রাপ্তযে খ্রীষ্টে যীশৌ ৱ্যশ্ৱসিৱ যতো ৱ্যৱস্থাপালনেন কোঽপি মানৱঃ পুণ্যং প্রাপ্তুং ন শক্নোতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ကိန္တု ဝျဝသ္ထာပါလနေန မနုၐျး သပုဏျော န ဘဝတိ ကေဝလံ ယီၑော် ခြီၐ္ဋေ ယော ဝိၑွာသသ္တေနဲဝ သပုဏျော ဘဝတီတိ ဗုဒ္ဓွာဝါမပိ ဝျဝသ္ထာပါလနံ ဝိနာ ကေဝလံ ခြီၐ္ဋေ ဝိၑွာသေန ပုဏျပြာပ္တယေ ခြီၐ္ဋေ ယီၑော် ဝျၑွသိဝ ယတော ဝျဝသ္ထာပါလနေန ကော'ပိ မာနဝး ပုဏျံ ပြာပ္တုံ န ၑက္နောတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 kintu vyavasthApAlanEna manuSyaH sapuNyO na bhavati kEvalaM yIzau khrISTE yO vizvAsastEnaiva sapuNyO bhavatIti buddhvAvAmapi vyavasthApAlanaM vinA kEvalaM khrISTE vizvAsEna puNyaprAptayE khrISTE yIzau vyazvasiva yatO vyavasthApAlanEna kO'pi mAnavaH puNyaM prAptuM na zaknOti|

Ver Capítulo Copiar




गलातियों 2:16
41 Referencias Cruzadas  

kintu yii"surii"svarasyaabhi.sikta.h suta eveti yathaa yuuya.m vi"svasitha vi"svasya ca tasya naamnaa paramaayu.h praapnutha tadartham etaani sarvvaa.nyalikhyanta|


tadbhinnaadaparaat kasmaadapi paritraa.na.m bhavitu.m na "saknoti, yena traa.na.m praapyeta bhuuma.n.dalasyalokaanaa.m madhye taad.r"sa.m kimapi naama naasti|


yata.h pratyayasya samaparimaa.nam ii"svaradatta.m pu.nya.m tatsusa.mvaade prakaa"sate| tadadhi dharmmapustakepi likhitamida.m "pu.nyavaan jano vi"svaasena jiivi.syati"|


yasmaad eka ii"svaro vi"svaasaat tvakchedino vi"svaasenaatvakchedina"sca sapu.nyiikari.syati|


sa yadi nijakriyaabhya.h sapu.nyo bhavet tarhi tasyaatma"slaaghaa.m karttu.m panthaa bhavediti satya.m, kintvii"svarasya samiipe nahi|


yato.asmaaka.m paapanaa"saartha.m samarpito.asmaaka.m pu.nyapraaptyartha ncotthaapito.abhavat yo.asmaaka.m prabhu ryii"sustasyotthaapayitarii"svare


yasmaacchaariirasya durbbalatvaad vyavasthayaa yat karmmaasaadhyam ii"svaro nijaputra.m paapi"sariiraruupa.m paapanaa"sakabaliruupa nca pre.sya tasya "sariire paapasya da.n.da.m kurvvan tatkarmma saadhitavaan|


tarhi vaya.m ki.m vak.syaama.h? itarade"siiyaa lokaa api pu.nyaartham ayatamaanaa vi"svaasena pu.nyam alabhanta;


yuuya ncaiva.mvidhaa lokaa aasta kintu prabho ryii"so rnaamnaasmadii"svarasyaatmanaa ca yuuya.m prak.saalitaa.h paavitaa.h sapu.nyiik.rtaa"sca|


asmaaka.m putratvapraaptyartha nce"svara.h striyaa jaata.m vyavasthaayaa adhiniibhuuta nca svaputra.m pre.sitavaan|


yu.smaaka.m yaavanto lokaa vyavasthayaa sapu.nyiibhavitu.m ce.s.tante te sarvve khrii.s.taad bhra.s.taa anugrahaat patitaa"sca|


yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye|


piturii"svarasya puurvvanir.nayaad aatmana.h paavanena yii"sukhrii.s.tasyaaj naagraha.naaya "so.nitaprok.sa.naaya caabhirucitaastaan prati yii"sukhrii.s.tasya prerita.h pitara.h patra.m likhati| yu.smaan prati baahulyena "saantiranugraha"sca bhuuyaastaa.m|


vaya.m yat paapebhyo niv.rtya dharmmaartha.m jiivaamastadartha.m sa sva"sariire.naasmaaka.m paapaani kru"sa uu.dhavaan tasya prahaarai ryuuya.m svasthaa abhavata|


yasmaad ii"svarasya sannidhim asmaan aanetum adhaarmmikaa.naa.m vinimayena dhaarmmika.h khrii.s.to .apyekak.rtva.h paapaanaa.m da.n.da.m bhuktavaan, sa ca "sariirasambandhe maarita.h kintvaatmana.h sambandhe puna rjiivito .abhavat|


ye janaa asmaabhi.h saarddham astadii"svare traatari yii"sukhrii.s.te ca pu.nyasambalitavi"svaasadhanasya samaanaa.m"sitva.m praaptaastaan prati yii"sukhrii.s.tasya daasa.h prerita"sca "simon pitara.h patra.m likhati|


kintu sa yathaa jyoti.si varttate tathaa vayamapi yadi jyoti.si caraamastarhi paraspara.m sahabhaagino bhavaamastasya putrasya yii"sukhrii.s.tasya rudhira ncaasmaan sarvvasmaat paapaat "suddhayati|


tato mayokta.m he maheccha bhavaaneva tat jaanaati| tena kathita.m, ime mahaakle"samadhyaad aagatya meे.sa"saavakasya rudhire.na sviiyaparicchadaan prak.saalitavanta.h "sukliik.rtavanta"sca|


tata.h para.m sarvvajaatiiyaanaa.m sarvvava.m"siiyaanaa.m sarvvade"siiyaanaa.m sarvvabhaa.saavaadinaa nca mahaalokaara.nya.m mayaa d.r.s.ta.m, taan ga.nayitu.m kenaapi na "sakya.m, te ca "subhraparicchadaparihitaa.h santa.h karai"sca taalav.rntaani vahanta.h si.mhaasanasya me.sa"saavakasya caantike ti.s.thanti,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos