Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 2:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 yata.h sa puurvvam anyajaatiiyai.h saarddham aahaaramakarot tata.h para.m yaakuuba.h samiipaat katipayajane.svaagate.su sa chinnatva"nmanu.syebhyo bhayena niv.rtya p.rthag abhavat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 यतः स पूर्व्वम् अन्यजातीयैः सार्द्धम् आहारमकरोत् ततः परं याकूबः समीपात् कतिपयजनेष्वागतेषु स छिन्नत्वङ्मनुष्येभ्यो भयेन निवृत्य पृथग् अभवत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যতঃ স পূৰ্ৱ্ৱম্ অন্যজাতীযৈঃ সাৰ্দ্ধম্ আহাৰমকৰোৎ ততঃ পৰং যাকূবঃ সমীপাৎ কতিপযজনেষ্ৱাগতেষু স ছিন্নৎৱঙ্মনুষ্যেভ্যো ভযেন নিৱৃত্য পৃথগ্ অভৱৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যতঃ স পূর্ৱ্ৱম্ অন্যজাতীযৈঃ সার্দ্ধম্ আহারমকরোৎ ততঃ পরং যাকূবঃ সমীপাৎ কতিপযজনেষ্ৱাগতেষু স ছিন্নৎৱঙ্মনুষ্যেভ্যো ভযেন নিৱৃত্য পৃথগ্ অভৱৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယတး သ ပူရွွမ် အနျဇာတီယဲး သာရ္ဒ္ဓမ် အာဟာရမကရောတ် တတး ပရံ ယာကူဗး သမီပါတ် ကတိပယဇနေၐွာဂတေၐု သ ဆိန္နတွင်္မနုၐျေဘျော ဘယေန နိဝၖတျ ပၖထဂ် အဘဝတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yataH sa pUrvvam anyajAtIyaiH sArddham AhAramakarOt tataH paraM yAkUbaH samIpAt katipayajanESvAgatESu sa chinnatvagmanuSyEbhyO bhayEna nivRtya pRthag abhavat|

Ver Capítulo Copiar




गलातियों 2:12
16 Referencias Cruzadas  

tata.h phiruu"sina upaadhyaayaa"sca vivadamaanaa.h kathayaamaasu.h e.sa maanu.sa.h paapibhi.h saha pra.naya.m k.rtvaa tai.h saarddha.m bhu.mkte|


tato heto rnuutanyaa.m kutvaa.m naviinadraak.saarasa.h nidhaatavyastenobhayasya rak.saa bhavati|


anyajaatiiyalokai.h mahaalapana.m vaa te.saa.m g.rhamadhye prave"sana.m yihuudiiyaanaa.m ni.siddham astiiti yuuyam avagacchatha; kintu kamapi maanu.sam avyavahaaryyam a"suci.m vaa j naatu.m mama nocitam iti parame"svaro maa.m j naapitavaan|


pitaro dvaaramaahatavaan etasminnantare dvaara.m mocayitvaa pitara.m d.r.s.tvaa vismaya.m praaptaa.h|


tataste prak.rtasusa.mvaadaruupe saralapathe na carantiiti d.r.s.tvaaha.m sarvve.saa.m saak.saat pitaram uktavaan tva.m yihuudii san yadi yihuudimata.m vihaaya bhinnajaatiiya ivaacarasi tarhi yihuudimataacara.naaya bhinnajaatiiyaan kuta.h pravarttayasi?


ato mahya.m dattam anugraha.m pratij naaya stambhaa iva ga.nitaa ye yaakuub kaiphaa yohan caite sahaayataasuucaka.m dak.si.nahastagraha.m.na vidhaaya maa.m bar.nabbaa nca jagadu.h, yuvaa.m bhinnajaatiiyaanaa.m sannidhi.m gacchata.m vaya.m chinnatvacaa sannidhi.m gacchaama.h,


yata.h sa sandhi.m vidhaaya tau dvau svasmin eka.m nutana.m maanava.m karttu.m


arthata ii"svarasya "sakte.h prakaa"saat tasyaanugrahe.na yo varo mahyam adaayi tenaaha.m yasya susa.mvaadasya paricaarako.abhava.m,


yat kimapi paaparuupa.m bhavati tasmaad duura.m ti.s.thata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos