Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 1:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 khrii.s.tasyaanugrahe.na yo yu.smaan aahuutavaan tasmaanniv.rtya yuuyam atituur.nam anya.m susa.mvaadam anvavarttata tatraaha.m vismaya.m manye|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 ख्रीष्टस्यानुग्रहेण यो युष्मान् आहूतवान् तस्मान्निवृत्य यूयम् अतितूर्णम् अन्यं सुसंवादम् अन्ववर्त्तत तत्राहं विस्मयं मन्ये।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 খ্ৰীষ্টস্যানুগ্ৰহেণ যো যুষ্মান্ আহূতৱান্ তস্মান্নিৱৃত্য যূযম্ অতিতূৰ্ণম্ অন্যং সুসংৱাদম্ অন্ৱৱৰ্ত্তত তত্ৰাহং ৱিস্মযং মন্যে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 খ্রীষ্টস্যানুগ্রহেণ যো যুষ্মান্ আহূতৱান্ তস্মান্নিৱৃত্য যূযম্ অতিতূর্ণম্ অন্যং সুসংৱাদম্ অন্ৱৱর্ত্তত তত্রাহং ৱিস্মযং মন্যে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ခြီၐ္ဋသျာနုဂြဟေဏ ယော ယုၐ္မာန် အာဟူတဝါန် တသ္မာန္နိဝၖတျ ယူယမ် အတိတူရ္ဏမ် အနျံ သုသံဝါဒမ် အနွဝရ္တ္တတ တတြာဟံ ဝိသ္မယံ မနျေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 khrISTasyAnugrahENa yO yuSmAn AhUtavAn tasmAnnivRtya yUyam atitUrNam anyaM susaMvAdam anvavarttata tatrAhaM vismayaM manyE|

Ver Capítulo Copiar




गलातियों 1:6
33 Referencias Cruzadas  

atha sa caturdikstha graamaan bhramitvaa upadi.s.tavaan


sovadad e.sa mama locane prasanne .akarot tathaapi kutratyaloka iti yuuya.m na jaaniitha etad aa"scaryya.m bhavati|


prabho ryii"sukhrii.s.tasyaanugrahe.na te yathaa vayamapi tathaa paritraa.na.m praaptum aa"saa.m kurmma.h|


yatasta ii"svaradatta.m pu.nyam avij naaya svak.rtapu.nya.m sthaapayitum ce.s.tamaanaa ii"svaradattasya pu.nyasya nighnatva.m na sviikurvvanti|


apara.m vaya.m yasmin anugrahaa"sraye ti.s.thaamastanmadhya.m vi"svaasamaarge.na tenaivaaniitaa vayam ii"svariiyavibhavapraaptipratyaa"sayaa samaanandaama.h|


aparam ii"svariiyaniruupa.naanusaare.naahuutaa.h santo ye tasmin priiyante sarvvaa.ni militvaa te.saa.m ma"ngala.m saadhayanti, etad vaya.m jaaniima.h|


apara nca tena ye niyuktaasta aahuutaa api ye ca tenaahuutaaste sapu.nyiik.rtaa.h, ye ca tena sapu.nyiik.rtaaste vibhavayuktaa.h|


yata.h khrii.s.tadharmme yadyapi yu.smaaka.m da"sasahasraa.ni vinetaaro bhavanti tathaapi bahavo janakaa na bhavanti yato.ahameva susa.mvaadena yii"sukhrii.s.te yu.smaan ajanaya.m|


asmaabhiranaakhyaapito.apara.h ka"scid yii"su ryadi kenacid aagantukenaakhyaapyate yu.smaabhi.h praagalabdha aatmaa vaa yadi labhyate praagag.rhiita.h susa.mvaado vaa yadi g.rhyate tarhi manye yuuya.m samyak sahi.syadhve|


anye bahavo lokaa yadvad ii"svarasya vaakya.m m.r.saa"sik.sayaa mi"srayanti vaya.m tadvat tanna mi"srayanta.h saralabhaavene"svarasya saak.saad ii"svarasyaade"saat khrii.s.tena kathaa.m bhaa.saamahe|


he bhraatara.h, mayaa ya.h susa.mvaado gho.sita.h sa maanu.saanna labdhastadaha.m yu.smaan j naapayaami|


ki nca ya ii"svaro maat.rgarbhastha.m maa.m p.rthak k.rtvaa sviiyaanugrahe.naahuutavaan


so.anyasusa.mvaada.h susa.mvaado nahi kintu kecit maanavaa yu.smaan ca ncaliikurvvanti khrii.s.tiiyasusa.mvaadasya viparyyaya.m karttu.m ce.s.tante ca|


tataste prak.rtasusa.mvaadaruupe saralapathe na carantiiti d.r.s.tvaaha.m sarvve.saa.m saak.saat pitaram uktavaan tva.m yihuudii san yadi yihuudimata.m vihaaya bhinnajaatiiya ivaacarasi tarhi yihuudimataacara.naaya bhinnajaatiiyaan kuta.h pravarttayasi?


tatkaale.aham ii"svaradar"sanaad yaatraam akarava.m mayaa ya.h pari"sramo.akaari kaari.syate vaa sa yanni.sphalo na bhavet tadartha.m bhinnajaatiiyaanaa.m madhye mayaa gho.syamaa.na.h susa.mvaadastatratyebhyo lokebhyo vi"se.sato maanyebhyo narebhyo mayaa nyavedyata|


ata.h prak.rte susa.mvaade yu.smaakam adhikaaro yat ti.s.thet tadartha.m vaya.m da.n.daikamapi yaavad aaj naagraha.nena te.saa.m va"syaa naabhavaama|


kintu chinnatvacaa.m madhye susa.mvaadapracaara.nasya bhaara.h pitari yathaa samarpitastathaivaacchinnatvacaa.m madhye susa.mvaadapracaara.nasya bhaaro mayi samarpita iti tai rbubudhe|


yasmaat tva.m samiipavaasini svavat prema kuryyaa ityekaaj naa k.rtsnaayaa vyavasthaayaa.h saarasa.mgraha.h|


yu.smaaka.m yaavanto lokaa vyavasthayaa sapu.nyiibhavitu.m ce.s.tante te sarvve khrii.s.taad bhra.s.taa anugrahaat patitaa"sca|


tadartha ncaasmaabhi rgho.sitena susa.mvaadena yu.smaan aahuuyaasmaaka.m prabho ryii"sukhrii.s.tasya tejaso.adhikaari.na.h kari.syati|


apara.m khrii.s.te yii"sau vi"svaasapremabhyaa.m sahito.asmatprabhoranugraho .atiiva pracuro.abhat|


maakidaniyaade"se mama gamanakaale tvam iphi.sanagare ti.s.than itara"sik.saa na grahiitavyaa, anante.suupaakhyaane.su va.m"saavali.su ca yu.smaabhi rmano na nive"sitavyam


so.asmaan paritraa.napaatraa.ni k.rtavaan pavitre.naahvaanenaahuutavaa.m"sca; asmatkarmmahetuneti nahi sviiyaniruupaa.nasya prasaadasya ca k.rte tat k.rtavaan| sa prasaada.h s.r.s.te.h puurvvakaale khrii.s.tena yii"sunaasmabhyam adaayi,


he mama putra, khrii.s.tayii"suto yo.anugrahastasya balena tva.m balavaan bhava|


yuuyamapyaaj naagraahisantaanaa iva sarvvasmin aacaare taad.rk pavitraa bhavata|


jiivanaartham ii"svarabhaktyartha nca yadyad aava"syaka.m tat sarvva.m gauravasadgu.naabhyaam asmadaahvaanakaari.nastattvaj naanadvaaraa tasye"svariiya"saktirasmabhya.m dattavatii|


asmaaka.m prabho ryii"sukhrii.s.tasyaanugraha.h sarvve.su yu.smaasu varttataa.m|aamen|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos