Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 6:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 apara.m he prabhava.h, yu.smaabhi rbhartsana.m vihaaya taan prati nyaayyaacara.na.m kriyataa.m ya"sca kasyaapi pak.sapaata.m na karoti yu.smaakamapi taad.r"sa eka.h prabhu.h svarge vidyata iti j naayataa.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 अपरं हे प्रभवः, युष्माभि र्भर्त्सनं विहाय तान् प्रति न्याय्याचरणं क्रियतां यश्च कस्यापि पक्षपातं न करोति युष्माकमपि तादृश एकः प्रभुः स्वर्गे विद्यत इति ज्ञायतां।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অপৰং হে প্ৰভৱঃ, যুষ্মাভি ৰ্ভৰ্ত্সনং ৱিহায তান্ প্ৰতি ন্যায্যাচৰণং ক্ৰিযতাং যশ্চ কস্যাপি পক্ষপাতং ন কৰোতি যুষ্মাকমপি তাদৃশ একঃ প্ৰভুঃ স্ৱৰ্গে ৱিদ্যত ইতি জ্ঞাযতাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অপরং হে প্রভৱঃ, যুষ্মাভি র্ভর্ত্সনং ৱিহায তান্ প্রতি ন্যায্যাচরণং ক্রিযতাং যশ্চ কস্যাপি পক্ষপাতং ন করোতি যুষ্মাকমপি তাদৃশ একঃ প্রভুঃ স্ৱর্গে ৱিদ্যত ইতি জ্ঞাযতাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အပရံ ဟေ ပြဘဝး, ယုၐ္မာဘိ ရ္ဘရ္တ္သနံ ဝိဟာယ တာန် ပြတိ နျာယျာစရဏံ ကြိယတာံ ယၑ္စ ကသျာပိ ပက္ၐပါတံ န ကရောတိ ယုၐ္မာကမပိ တာဒၖၑ ဧကး ပြဘုး သွရ္ဂေ ဝိဒျတ ဣတိ ဇ္ဉာယတာံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 aparaM hE prabhavaH, yuSmAbhi rbhartsanaM vihAya tAn prati nyAyyAcaraNaM kriyatAM yazca kasyApi pakSapAtaM na karOti yuSmAkamapi tAdRza EkaH prabhuH svargE vidyata iti jnjAyatAM|

Ver Capítulo Copiar




इफिसियों 6:9
40 Referencias Cruzadas  

tadaa te daaseyaa raajamaarga.m gatvaa bhadraan abhadraan vaa yaavato janaan dad.r"su.h, taavataeva sa.mg.rhyaanayan; tato.abhyaagatamanujai rvivaahag.rham apuuryyata|


tata.h sa nijadaaseyaan babhaa.se, vivaahiiya.m bhojyamaasaaditamaaste, kintu nimantritaa janaa ayogyaa.h|


kintu prabhuraagantu.m vilambata iti manasi cintayitvaa yo du.s.to daaso


tadaa ta.m da.n.dayitvaa yatra sthaane rodana.m dantaghar.sa.na ncaasaate, tatra kapa.tibhi.h saaka.m tadda"saa.m niruupayi.syati|


yuu.smaan pratiitare.saa.m yaad.r"so vyavahaaro yu.smaaka.m priya.h, yuuya.m taan prati taad.r"saaneva vyavahaaraan vidhatta; yasmaad vyavasthaabhavi.syadvaadinaa.m vacanaanaam iti saaram|


parebhya.h svaan prati yathaacara.nam apek.sadhve paraan prati yuuyamapi tathaacarata|


yuuya.m maa.m guru.m prabhu nca vadatha tat satyameva vadatha yatoha.m saeva bhavaami|


tadaa pitara imaa.m kathaa.m kathayitum aarabdhavaan, ii"svaro manu.syaa.naam apak.sapaatii san


ii"svarasya vicaare pak.sapaato naasti|


ta.m pratii"svarasyecchayaahuuto yii"sukhrii.s.tasya prerita.h paula.h sosthininaamaa bhraataa ca patra.m likhati|


yata.h prabhunaahuuto yo daasa.h sa prabho rmocitajana.h| tadvad tenaahuuta.h svatantro jano.api khrii.s.tasya daasa eva|


kintu ya.h ka"scid anucita.m karmma karoti sa tasyaanucitakarmma.na.h phala.m lapsyate tatra ko.api pak.sapaato na bhavi.syati|


apara nca he adhipataya.h, yuuya.m daasaan prati nyaayya.m yathaartha ncaacara.na.m kurudhva.m yu.smaakamapyeko.adhipati.h svarge vidyata iti jaaniita|


yo dayaa.m naacarati tasya vicaaro nirddayena kaari.syate, kintu dayaa vicaaram abhibhavi.syati|


ki nca tva.m svasamiipavaasini svaatmavat priiyasva, etacchaastriiyavacanaanusaarato yadi yuuya.m raajakiiyavyavasthaa.m paalayatha tarhi bhadra.m kurutha|


pa"syata yai.h k.r.siivalai ryu.smaaka.m "sasyaani chinnaani tebhyo yu.smaabhi ryad vetana.m chinna.m tad uccai rdhvani.m karoti te.saa.m "sasyacchedakaanaam aarttaraava.h senaapate.h parame"svarasya kar.nakuhara.m pravi.s.ta.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos