Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 6:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 he daasaa.h, yuuya.m khrii.s.tam uddi"sya sabhayaa.h kampaanvitaa"sca bhuutvaa saralaanta.hkara.nairaihikaprabhuunaam aaj naagraahi.no bhavata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 हे दासाः, यूयं ख्रीष्टम् उद्दिश्य सभयाः कम्पान्विताश्च भूत्वा सरलान्तःकरणैरैहिकप्रभूनाम् आज्ञाग्राहिणो भवत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 হে দাসাঃ, যূযং খ্ৰীষ্টম্ উদ্দিশ্য সভযাঃ কম্পান্ৱিতাশ্চ ভূৎৱা সৰলান্তঃকৰণৈৰৈহিকপ্ৰভূনাম্ আজ্ঞাগ্ৰাহিণো ভৱত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 হে দাসাঃ, যূযং খ্রীষ্টম্ উদ্দিশ্য সভযাঃ কম্পান্ৱিতাশ্চ ভূৎৱা সরলান্তঃকরণৈরৈহিকপ্রভূনাম্ আজ্ঞাগ্রাহিণো ভৱত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဟေ ဒါသား, ယူယံ ခြီၐ္ဋမ် ဥဒ္ဒိၑျ သဘယား ကမ္ပာနွိတာၑ္စ ဘူတွာ သရလာန္တးကရဏဲရဲဟိကပြဘူနာမ် အာဇ္ဉာဂြာဟိဏော ဘဝတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 hE dAsAH, yUyaM khrISTam uddizya sabhayAH kampAnvitAzca bhUtvA saralAntaHkaraNairaihikaprabhUnAm AjnjAgrAhiNO bhavata|

Ver Capítulo Copiar




इफिसियों 6:5
27 Referencias Cruzadas  

locana.m dehasya pradiipaka.m, tasmaat yadi tava locana.m prasanna.m bhavati, tarhi tava k.rtsna.m vapu rdiiptiyukta.m bhavi.syati|


kopi manujo dvau prabhuu sevitu.m na "saknoti, yasmaad eka.m sa.mmanya tadanya.m na sammanyate, yadvaa ekatra mano nidhaaya tadanyam avamanyate; tathaa yuuyamapii"svara.m lak.smii ncetyubhe sevitu.m na "saknutha|


yato mayi paranidhne.api mama nide"sava"syaa.h kati kati senaa.h santi, tata ekasmin yaahiityukte sa yaati, tadanyasmin ehiityukte sa aayaati, tathaa mama nijadaase karmmaitat kurvvityukte sa tat karoti|


sarvva ekacittiibhuuya dine dine mandire santi.s.thamaanaa g.rhe g.rhe ca puupaanabha njanta ii"svarasya dhanyavaada.m kurvvanto lokai.h samaad.rtaa.h paramaanandena saralaanta.hkara.nena bhojana.m paana ncakurvvan|


tasmaad aha.m svajaatiiyabhraat.r.naa.m nimittaat svaya.m khrii.s.taacchaapaakraanto bhavitum aiccham|


apara ncaatiiva daurbbalyabhiitikampayukto yu.smaabhi.h saarddhamaasa.m|


yata.h prabhunaahuuto yo daasa.h sa prabho rmocitajana.h| tadvad tenaahuuta.h svatantro jano.api khrii.s.tasya daasa eva|


apara nca sa.msaaramadhye vi"se.sato yu.smanmadhye vaya.m saa.msaarikyaa dhiyaa nahi kintvii"svarasyaanugrahe.naaku.tilataam ii"svariiyasaaralya ncaacaritavanto.atraasmaaka.m mano yat pramaa.na.m dadaati tena vaya.m "slaaghaamahe|


yuuya.m kiid.rk tasyaaj naa apaalayata bhayakampaabhyaa.m ta.m g.rhiitavanta"scaitasya smara.naad yu.smaasu tasya sneho baahulyena varttate|


he yo.sita.h, yuuya.m yathaa prabhostathaa svasvasvaamino va"sa"ngataa bhavata|


ye kecit prabhau yii"sukhrii.s.te.ak.saya.m prema kurvvanti taan prati prasaado bhuuyaat| tathaastu|


ato he priyatamaa.h, yu.smaabhi ryadvat sarvvadaa kriyate tadvat kevale mamopasthitikaale tannahi kintvidaaniim anupasthite.api mayi bahutarayatnenaaj naa.m g.rhiitvaa bhayakampaabhyaa.m svasvaparitraa.na.m saadhyataa.m|


puna rdaasamiva lapsyase tannahi kintu daasaat "sre.s.tha.m mama priya.m tava ca "saariirikasambandhaat prabhusambandhaacca tato.adhika.m priya.m bhraataramiva|


te vinaavaakya.m yo.sitaam aacaare.naarthataste.saa.m pratyak.se.na yu.smaaka.m sabhayasatiitvaacaare.naakra.s.tu.m "sak.syante|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos