Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 6:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 aparam ii"svara.h prabhu ryii"sukhrii.s.ta"sca sarvvebhyo bhraat.rbhya.h "saanti.m vi"svaasasahita.m prema ca deyaat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

23 अपरम् ईश्वरः प्रभु र्यीशुख्रीष्टश्च सर्व्वेभ्यो भ्रातृभ्यः शान्तिं विश्वाससहितं प्रेम च देयात्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অপৰম্ ঈশ্ৱৰঃ প্ৰভু ৰ্যীশুখ্ৰীষ্টশ্চ সৰ্ৱ্ৱেভ্যো ভ্ৰাতৃভ্যঃ শান্তিং ৱিশ্ৱাসসহিতং প্ৰেম চ দেযাৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অপরম্ ঈশ্ৱরঃ প্রভু র্যীশুখ্রীষ্টশ্চ সর্ৱ্ৱেভ্যো ভ্রাতৃভ্যঃ শান্তিং ৱিশ্ৱাসসহিতং প্রেম চ দেযাৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အပရမ် ဤၑွရး ပြဘု ရျီၑုခြီၐ္ဋၑ္စ သရွွေဘျော ဘြာတၖဘျး ၑာန္တိံ ဝိၑွာသသဟိတံ ပြေမ စ ဒေယာတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 aparam IzvaraH prabhu ryIzukhrISTazca sarvvEbhyO bhrAtRbhyaH zAntiM vizvAsasahitaM prEma ca dEyAt|

Ver Capítulo Copiar




इफिसियों 6:23
21 Referencias Cruzadas  

aha.m yu.smaaka.m nika.te "saanti.m sthaapayitvaa yaami, nijaa.m "saanti.m yu.smabhya.m dadaami, jagato lokaa yathaa dadaati tathaaha.m na dadaami; yu.smaakam anta.hkara.naani du.hkhitaani bhiitaani ca na bhavantu|


taatenaasmaakam ii"svare.na prabhu.naa yii"sukhrii.s.tena ca yu.smabhyam anugraha.h "saanti"sca pradiiyetaa.m|


"saantidaayaka ii"svaro yu.smaaka.m sarvve.saa.m sa"ngii bhuuyaat| iti|


asmaaka.m pitre"svare.na prabhunaa yii"sukhrii.s.tena ca prasaada.h "saanti"sca yu.smabhya.m diiyataa.m|


he bhraatara.h, "se.se vadaami yuuyam aanandata siddhaa bhavata paraspara.m prabodhayata, ekamanaso bhavata pra.nayabhaavam aacarata| prema"saantyoraakara ii"svaro yu.smaaka.m sahaayo bhuuyaat|


khrii.s.te yii"sau tvakchedaatvakchedayo.h kimapi gu.na.m naasti kintu premnaa saphalo vi"svaasa eva gu.nayukta.h|


apara.m yaavanto lokaa etasmin maarge caranti te.saam ii"svariiyasya k.rtsnasyesraayela"sca "saanti rdayaalaabha"sca bhuuyaat|


ye kecit prabhau yii"sukhrii.s.te.ak.saya.m prema kurvvanti taan prati prasaado bhuuyaat| tathaastu|


kintu vaya.m divasasya va.m"saa bhavaama.h; ato .asmaabhi rvak.sasi pratyayapremaruupa.m kavaca.m "sirasi ca paritraa.naa"saaruupa.m "sirastra.m paridhaaya sacetanai rbhavitavya.m|


he bhraatara.h, yu.smaaka.m k.rte sarvvadaa yathaayogyam ii"svarasya dhanyavaado .asmaabhi.h karttavya.h, yato heto ryu.smaaka.m vi"svaasa uttarottara.m varddhate parasparam ekaikasya prema ca bahuphala.m bhavati|


"saantidaataa prabhu.h sarvvatra sarvvathaa yu.smabhya.m "saanti.m deyaat| prabhu ryu.smaaka.m sarvve.saa.m sa"ngii bhuuyaat|


apara.m khrii.s.te yii"sau vi"svaasapremabhyaa.m sahito.asmatprabhoranugraho .atiiva pracuro.abhat|


maakidaniyaade"se mama gamanakaale tvam iphi.sanagare ti.s.than itara"sik.saa na grahiitavyaa, anante.suupaakhyaane.su va.m"saavali.su ca yu.smaabhi rmano na nive"sitavyam


yadi ka"scit svajaatiiyaan lokaan vi"se.sata.h sviiyaparijanaan na paalayati tarhi sa vi"svaasaad bhra.s.to .apyadhama"sca bhavati|


yuuya.m premacumbanena paraspara.m namaskuruta| yii"sukhrii.s.taa"sritaanaa.m yu.smaaka.m sarvve.saa.m "saanti rbhuuyaat| aamen|


acire.na tvaa.m drak.syaamiiti mama pratyaa"saaste tadaavaa.m sammukhiibhuuya paraspara.m sambhaa.si.syaavahe|


yohan aa"siyaade"sasthaa.h sapta samitii.h prati patra.m likhati| yo varttamaano bhuuto bhavi.sya.m"sca ye ca saptaatmaanastasya si.mhaasanasya sammukheे ti.s.thanti


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos