Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 6:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 tathaa nirbhayena svare.notsaahena ca susa.mvaadasya niguu.dhavaakyapracaaraaya vakt.rाtaa yat mahya.m diiyate tadartha.m mamaapi k.rte praarthanaa.m kurudhva.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

20 तथा निर्भयेन स्वरेणोत्साहेन च सुसंवादस्य निगूढवाक्यप्रचाराय वक्तृाता यत् मह्यं दीयते तदर्थं ममापि कृते प्रार्थनां कुरुध्वं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 তথা নিৰ্ভযেন স্ৱৰেণোৎসাহেন চ সুসংৱাদস্য নিগূঢৱাক্যপ্ৰচাৰায ৱক্তৃाতা যৎ মহ্যং দীযতে তদৰ্থং মমাপি কৃতে প্ৰাৰ্থনাং কুৰুধ্ৱং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 তথা নির্ভযেন স্ৱরেণোৎসাহেন চ সুসংৱাদস্য নিগূঢৱাক্যপ্রচারায ৱক্তৃाতা যৎ মহ্যং দীযতে তদর্থং মমাপি কৃতে প্রার্থনাং কুরুধ্ৱং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တထာ နိရ္ဘယေန သွရေဏောတ္သာဟေန စ သုသံဝါဒသျ နိဂူဎဝါကျပြစာရာယ ဝက္တၖाတာ ယတ် မဟျံ ဒီယတေ တဒရ္ထံ မမာပိ ကၖတေ ပြာရ္ထနာံ ကုရုဓွံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tathA nirbhayEna svarENOtsAhEna ca susaMvAdasya nigUPhavAkyapracArAya vaktRाtA yat mahyaM dIyatE tadarthaM mamApi kRtE prArthanAM kurudhvaM|

Ver Capítulo Copiar




इफिसियों 6:20
31 Referencias Cruzadas  

sa sahasrasenaapati.h sannidhaavaagamya paula.m dh.rtvaa "s.r"nkhaladvayena baddham aadi"sya taan p.r.s.tavaan e.sa ka.h? ki.m karmma caaya.m k.rtavaan?


tata.h so.avaadiit bhavaan ye ye lokaa"sca mama kathaam adya "s.r.nvanti praaye.na iti nahi kintvetat "s.r"nkhalabandhana.m vinaa sarvvathaa te sarvve maad.r"saa bhavantvitii"svasya samiipe praarthaye.aham|


etatkaara.naad aha.m yu.smaan dra.s.tu.m sa.mlapitu ncaahuuyam israayelva"siiyaanaa.m pratyaa"saahetoham etena "su"nkhalena baddho.abhavam|


nirvighnam ati"sayani.hk.sobham ii"svariiyaraajatvasya kathaa.m pracaarayan prabhau yii"sau khrii.s.te kathaa.h samupaadi"sat| iti||


tata.h pitaronyapreritaa"sca pratyavadan maanu.sasyaaj naagraha.naad ii"svarasyaaj naagraha.nam asmaakamucitam|


iid.r"sii.m pratyaa"saa.m labdhvaa vaya.m mahatii.m pragalbhataa.m prakaa"sayaama.h|


ato vaya.m khrii.s.tasya vinimayena dautya.m karmma sampaadayaamahe, ii"svara"scaasmaabhi ryu.smaan yaayaacyate tata.h khrii.s.tasya vinimayena vaya.m yu.smaan praarthayaamahe yuuyamii"svare.na sandhatta|


ato heto rbhinnajaatiiyaanaa.m yu.smaaka.m nimitta.m yii"sukhrii.s.tasya bandii ya.h so.aha.m paulo braviimi|


ato bandiraha.m prabho rnaamnaa yu.smaan vinaye yuuya.m yenaahvaanenaahuutaastadupayuktaruupe.na


aha nca yasya susa.mvaadasya "s.r"nkhalabaddha.h pracaarakaduuto.asmi tam upayuktenotsaahena pracaarayitu.m yathaa "saknuyaa.m


tatra ca mamaakaa"nk.saa pratyaa"saa ca siddhi.m gami.syati phalato.aha.m kenaapi prakaare.na na lajji.sye kintu gate sarvvasmin kaale yadvat tadvad idaaniimapi sampuur.notsaahadvaaraa mama "sariire.na khrii.s.tasya mahimaa jiivane mara.ne vaa prakaa"si.syate|


yu.smaan sarvvaan adhi mama taad.r"so bhaavo yathaartho yato.aha.m kaaraavasthaayaa.m pratyuttarakara.ne susa.mvaadasya praamaa.nyakara.ne ca yu.smaan sarvvaan mayaa saarddham ekaanugrahasya bhaagino matvaa svah.rdaye dhaarayaami|


praarthanaakaale mamaapi k.rte praarthanaa.m kurudhva.m,


phalata.h khrii.s.tasya yanniguu.dhavaakyakaara.naad aha.m baddho.abhava.m tatprakaa"saaye"svaro yat madartha.m vaagdvaara.m kuryyaat, aha nca yathocita.m tat prakaa"sayitu.m "saknuyaam etat praarthayadhva.m|


apara.m yu.smaabhi ryathaa"sraavi tathaa puurvva.m philipiinagare kli.s.taa ninditaa"sca santo.api vayam ii"svaraad utsaaha.m labdhvaa bahuyatnena yu.smaan ii"svarasya susa.mvaadam abodhayaama|


prabhuranii.sipharasya parivaaraan prati k.rpaa.m vidadhaatu yata.h sa puna.h puna rmaam aapyaayitavaan


tatsusa.mvaadakaara.naad aha.m du.skarmmeva bandhanada"saaparyyanta.m kle"sa.m bhu nje kintvii"svarasya vaakyam abaddha.m ti.s.thati|


ata.h "s.r"nkhalabaddho.aha.m yamajanaya.m ta.m madiiyatanayam onii.simam adhi tvaa.m vinaye|


idaanii.m yii"sukhrii.s.tasya bandidaasa"scaivambhuuto ya.h paula.h so.aha.m tvaa.m vinetu.m vara.m manye|


asmaaka.m k.rte sa svapraa.naa.mstyaktavaan ityanena vaya.m premnastattvam avagataa.h, apara.m bhraat.r.naa.m k.rte .asmaabhirapi praa.naastyaktavyaa.h|


he priyaa.h, saadhaara.naparitraa.namadhi yu.smaan prati lekhitu.m mama bahuyatne jaate puurvvakaale pavitraloke.su samarpito yo dharmmastadartha.m yuuya.m praa.navyayenaapi sace.s.taa bhavateti vinayaartha.m yu.smaan prati patralekhanamaava"syakam amanye|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos