Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 5:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 diipte ryat phala.m tat sarvvavidhahitai.sitaayaa.m dharmme satyaalaape ca prakaa"sate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 दीप्ते र्यत् फलं तत् सर्व्वविधहितैषितायां धर्म्मे सत्यालापे च प्रकाशते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 দীপ্তে ৰ্যৎ ফলং তৎ সৰ্ৱ্ৱৱিধহিতৈষিতাযাং ধৰ্ম্মে সত্যালাপে চ প্ৰকাশতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 দীপ্তে র্যৎ ফলং তৎ সর্ৱ্ৱৱিধহিতৈষিতাযাং ধর্ম্মে সত্যালাপে চ প্রকাশতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဒီပ္တေ ရျတ် ဖလံ တတ် သရွွဝိဓဟိတဲၐိတာယာံ ဓရ္မ္မေ သတျာလာပေ စ ပြကာၑတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 dIptE ryat phalaM tat sarvvavidhahitaiSitAyAM dharmmE satyAlApE ca prakAzatE|

Ver Capítulo Copiar




इफिसियों 5:9
18 Referencias Cruzadas  

mana.hparaavarttanasya samucita.m phala.m phalata|


apara nca yii"su.h svasya samiipa.m tam aagacchanta.m d.r.s.tvaa vyaah.rtavaan, pa"syaaya.m ni.skapa.ta.h satya israayelloka.h|


he bhraataro yuuya.m sadbhaavayuktaa.h sarvvaprakaare.na j naanena ca sampuur.naa.h parasparopade"se ca tatparaa ityaha.m ni"scita.m jaanaami,


apara.m tava manasa.h parivarttana.m karttum i"svarasyaanugraho bhavati tanna buddhvaa tva.m ki.m tadiiyaanugrahak.samaacirasahi.s.nutvanidhi.m tucchiikaro.si?


premnaa satyataam aacaradbhi.h sarvvavi.saye khrii.s.tam uddi"sya varddhitavya nca, yata.h sa muurddhaa,


ato yuuya.m sarvve mithyaakathana.m parityajya samiipavaasibhi.h saha satyaalaapa.m kuruta yato vaya.m parasparam a"ngapratya"ngaa bhavaama.h|


vastutastu satyatvena "s.r"nkhalena ka.ti.m baddhvaa pu.nyena varmma.naa vak.sa aacchaadya


khrii.s.tasya dina.m yaavad yu.smaaka.m saaralya.m nirvighnatva nca bhavatu, ii"svarasya gauravaaya pra"sa.msaayai ca yii"sunaa khrii.s.tena pu.nyaphalaanaa.m puur.nataa yu.smabhya.m diiyataam iti|


he yo.sita.h, yuuya.m svaaminaa.m va"syaa bhavata yatastadeva prabhave rocate|


he ii"svarasya loka tvam etebhya.h palaayya dharmma ii"svarabhakti rvi"svaasa.h prema sahi.s.nutaa k.saanti"scaitaanyaacara|


kintu putramuddi"sya tenokta.m, yathaa, "he ii"svara sadaa sthaayi tava si.mhaasana.m bhavet| yaathaarthyasya bhavedda.n.do raajada.n.dastvadiiyaka.h|


vi"svaasaat te raajyaani va"siik.rtavanto dharmmakarmmaa.ni saadhitavanta.h pratij naanaa.m phala.m labdhavanta.h si.mhaanaa.m mukhaani ruddhavanto


sa dhaarmmiko .astiiti yadi yuuya.m jaaniitha tarhi ya.h ka"scid dharmmaacaara.m karoti sa tasmaat jaata ityapi jaaniita|


he priya, tvayaa du.skarmma naanukriyataa.m kintu satkarmmaiva| ya.h satkarmmaacaarii sa ii"svaraat jaata.h, yo du.skarmmaacaarii sa ii"svara.m na d.r.s.tavaan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos