Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 5:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 puurvva.m yuuyam andhakaarasvaruupaa aadhva.m kintvidaanii.m prabhunaa diiptisvaruupaa bhavatha tasmaad diipte.h santaanaa iva samaacarata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 पूर्व्वं यूयम् अन्धकारस्वरूपा आध्वं किन्त्विदानीं प्रभुना दीप्तिस्वरूपा भवथ तस्माद् दीप्तेः सन्ताना इव समाचरत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 পূৰ্ৱ্ৱং যূযম্ অন্ধকাৰস্ৱৰূপা আধ্ৱং কিন্ত্ৱিদানীং প্ৰভুনা দীপ্তিস্ৱৰূপা ভৱথ তস্মাদ্ দীপ্তেঃ সন্তানা ইৱ সমাচৰত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 পূর্ৱ্ৱং যূযম্ অন্ধকারস্ৱরূপা আধ্ৱং কিন্ত্ৱিদানীং প্রভুনা দীপ্তিস্ৱরূপা ভৱথ তস্মাদ্ দীপ্তেঃ সন্তানা ইৱ সমাচরত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ပူရွွံ ယူယမ် အန္ဓကာရသွရူပါ အာဓွံ ကိန္တွိဒါနီံ ပြဘုနာ ဒီပ္တိသွရူပါ ဘဝထ တသ္မာဒ် ဒီပ္တေး သန္တာနာ ဣဝ သမာစရတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 pUrvvaM yUyam andhakArasvarUpA AdhvaM kintvidAnIM prabhunA dIptisvarUpA bhavatha tasmAd dIptEH santAnA iva samAcarata|

Ver Capítulo Copiar




इफिसियों 5:8
43 Referencias Cruzadas  

mana.hparaavarttanasya samucita.m phala.m phalata|


yadetadvacana.m yi"sayiyabhavi.syadvaadinaa prokta.m, tat tadaa saphalam abhuut|


paritraa.nasya tebhyo hi j naanavi"sraa.nanaaya ca| prabho rmaarga.m pari.skarttu.m tasyaagraayii bhavi.syasi||


tenaiva prabhustamayathaarthak.rtam adhii"sa.m tadbuddhinaipu.nyaat pra"sa"sa.msa; ittha.m diiptiruupasantaanebhya etatsa.msaarasya santaanaa varttamaanakaale.adhikabuddhimanto bhavanti|


jagatyaagatya ya.h sarvvamanujebhyo diipti.m dadaati tadeva satyajyoti.h|


tadaa yii"surakathaayad yu.smaabhi.h saarddham alpadinaani jyotiraaste, yathaa yu.smaan andhakaaro naacchaadayati tadartha.m yaavatkaala.m yu.smaabhi.h saarddha.m jyotisti.s.thati taavatkaala.m gacchata; yo jano.andhakaare gacchati sa kutra yaatiiti na jaanaati|


ataeva yaavatkaala.m yu.smaaka.m nika.te jyotiraaste taavatkaala.m jyotiiruupasantaanaa bhavitu.m jyoti.si vi"svasita; imaa.m kathaa.m kathayitvaa yii"su.h prasthaaya tebhya.h sva.m guptavaan|


yo jano maa.m pratyeti sa yathaandhakaare na ti.s.thati tadartham aha.m jyoti.hsvaruupo bhuutvaa jagatyasmin avatiir.navaan|


tato yii"su.h punarapi lokebhya ittha.m kathayitum aarabhata jagatoha.m jyoti.hsvaruupo ya.h ka"scin matpa"scaada gacchati sa timire na bhramitvaa jiivanaruupaa.m diipti.m praapsyati|


te.saa.m puurvviiyalokaanaam aj naanataa.m pratii"svaro yadyapi naavaadhatta tathaapiidaanii.m sarvvatra sarvvaan mana.h parivarttayitum aaj naapayati,


yathaa te mayi vi"svasya pavitriik.rtaanaa.m madhye bhaaga.m praapnuvanti tadabhipraaye.na te.saa.m j naanacak.suu.m.si prasannaani karttu.m tathaandhakaaraad diipti.m prati "saitaanaadhikaaraacca ii"svara.m prati matii.h paraavarttayitu.m te.saa.m samiipa.m tvaa.m pre.syaami|


aparam ii"svara.m j naatvaapi te tam ii"svaraj naanena naadriyanta k.rtaj naa vaa na jaataa.h; tasmaat te.saa.m sarvve tarkaa viphaliibhuutaa.h, apara nca te.saa.m viveka"suunyaani manaa.msi timire magnaani|


bahutaraa yaaminii gataa prabhaata.m sannidhi.m praapta.m tasmaat taamasiiyaa.h kriyaa.h parityajyaasmaabhi rvaasariiyaa sajjaa paridhaatavyaa|


apara.m j naanasya satyataayaa"scaakarasvaruupa.m "saastra.m mama samiipe vidyata ato .andhalokaanaa.m maargadar"sayitaa


yuuya nca tasmaat khrii.s.te yii"sau sa.msthiti.m praaptavanta.h sa ii"svaraad yu.smaaka.m j naana.m pu.nya.m pavitratva.m mukti"sca jaataa|


vaya nca sarvve.anaacchaaditenaasyena prabhostejasa.h pratibimba.m g.rhlanta aatmasvaruupe.na prabhunaa ruupaantariik.rtaa varddhamaanatejoyuktaa.m taameva pratimuurtti.m praapnuma.h|


ya ii"svaro madhyetimira.m prabhaa.m diipanaayaadi"sat sa yii"sukhrii.s.tasyaasya ii"svariiyatejaso j naanaprabhaayaa udayaartham asmaakam anta.hkara.ne.su diipitavaan|


aparam apratyayibhi.h saarddha.m yuuyam ekayuge baddhaa maa bhuuta, yasmaad dharmmaadharmmayo.h ka.h sambandho.asti? timire.na sarddha.m prabhaayaa vaa kaa tulanaasti?


yadi vayam aatmanaa jiivaamastarhyaatmikaacaaro.asmaabhi.h karttavya.h,


arthata.h saampratam aaj naala"nghiva.m"se.su karmmakaari.nam aatmaanam anvavrajata|


yataste svamanomaayaam aacarantyaantarikaaj naanaat maanasikakaa.thinyaacca timiraav.rtabuddhaya ii"svariiyajiivanasya bagiirbhuutaa"sca bhavanti,


khrii.s.ta iva premaacaara.m kuruta ca, yata.h so.asmaasu prema k.rtavaan asmaaka.m vinimayena caatmanivedana.m k.rtvaa graahyasugandhaarthakam upahaara.m bali nce"svaraaca dattavaan|


yata.h kevala.m raktamaa.msaabhyaam iti nahi kintu kart.rtvaparaakramayuktaistimiraraajyasyehalokasyaadhipatibhi.h svargodbhavai rdu.s.taatmabhireva saarddham asmaabhi ryuddha.m kriyate|


ya"sca pitaa tejovaasinaa.m pavitralokaanaam adhikaarasyaa.m"sitvaayaasmaan yogyaan k.rtavaan ta.m yad dhanya.m vadeta varam ena.m yaacaamahe|


yata.h so.asmaan timirasya kartt.rtvaad uddh.rtya svakiiyasya priyaputrasya raajye sthaapitavaan|


yata.h puurvva.m vayamapi nirbbodhaa anaaj naagraahi.no bhraantaa naanaabhilaa.saa.naa.m sukhaanaa nca daaseyaa du.s.tatver.syaacaari.no gh.r.nitaa.h paraspara.m dve.si.na"scaabhavaama.h|


kintu sa yathaa jyoti.si varttate tathaa vayamapi yadi jyoti.si caraamastarhi paraspara.m sahabhaagino bhavaamastasya putrasya yii"sukhrii.s.tasya rudhira ncaasmaan sarvvasmaat paapaat "suddhayati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos