Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 5:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 apara.m kutsitaalaapa.h pralaapa.h "sle.sokti"sca na bhavatu yata etaanyanucitaani kintvii"svarasya dhanyavaado bhavatu|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 अपरं कुत्सितालापः प्रलापः श्लेषोक्तिश्च न भवतु यत एतान्यनुचितानि किन्त्वीश्वरस्य धन्यवादो भवतु।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অপৰং কুৎসিতালাপঃ প্ৰলাপঃ শ্লেষোক্তিশ্চ ন ভৱতু যত এতান্যনুচিতানি কিন্ত্ৱীশ্ৱৰস্য ধন্যৱাদো ভৱতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অপরং কুৎসিতালাপঃ প্রলাপঃ শ্লেষোক্তিশ্চ ন ভৱতু যত এতান্যনুচিতানি কিন্ত্ৱীশ্ৱরস্য ধন্যৱাদো ভৱতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အပရံ ကုတ္သိတာလာပး ပြလာပး ၑ္လေၐောက္တိၑ္စ န ဘဝတု ယတ ဧတာနျနုစိတာနိ ကိန္တွီၑွရသျ ဓနျဝါဒေါ ဘဝတု၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 aparaM kutsitAlApaH pralApaH zlESOktizca na bhavatu yata EtAnyanucitAni kintvIzvarasya dhanyavAdO bhavatu|

Ver Capítulo Copiar




इफिसियों 5:4
29 Referencias Cruzadas  

naravadha"scauryya.m lobho du.s.tataa prava ncanaa kaamukataa kud.r.s.tirii"svaranindaa garvvastama ityaadiini nirgacchanti|


kintu tata.h para.m prabhu ryatra ii"svarasya gu.naan anukiirttya lokaan puupaan abhojayat tatsthaanasya samiipasthativiriyaayaa aparaastara.naya aagaman|


te sve.saa.m mana.hsvii"svaraaya sthaana.m daatum anicchukaastato hetorii"svarastaan prati du.s.tamanaskatvam avihitakriyatva nca dattavaan|


etadarthamasmatk.rte praarthanayaa vaya.m yu.smaabhirupakarttavyaastathaa k.rte bahubhi ryaacito yo.anugraho.asmaasu vartti.syate tatk.rte bahubhirii"svarasya dhanyavaado.api kaari.syate|


aparam ii"svarasyaanirvvacaniiyadaanaat sa dhanyo bhuuyaat|


yu.smaanadhi nirantaram ii"svara.m dhanya.m vadan praarthanaasamaye ca yu.smaan smaran varamima.m yaacaami|


apara.m yu.smaaka.m vadanebhya.h ko.api kadaalaapo na nirgacchatu, kintu yena "sroturupakaaro jaayate taad.r"sa.h prayojaniiyani.s.thaayai phaladaayaka aalaapo yu.smaaka.m bhavatu|


yuuya.m kimapi na cintayata kintu dhanyavaadayuktaabhyaa.m praarthanaayaa ncaabhyaa.m sarvvavi.saye svapraarthaniiyam ii"svaraaya nivedayata|


kintvidaanii.m krodho ro.so jihi.msi.saa durmukhataa vadananirgatakadaalapa"scaitaani sarvvaa.ni duuriikurudhva.m|


vaya ncaasmadiiye"svarasya saak.saad yu.smatto jaatena yenaanandena praphullaa bhavaamastasya k.rtsnasyaanandasya yogyaruupe.ne"svara.m dhanya.m vaditu.m katha.m "sak.syaama.h?


sarvvavi.saye k.rtaj nataa.m sviikurudhva.m yata etadeva khrii.s.tayii"sunaa yu.smaan prati prakaa"sitam ii"svaraabhimata.m|


tvayaa yat karttavya.m tat tvaam aaj naapayitu.m yadyapyaha.m khrii.s.tenaatiivotsuko bhaveya.m tathaapi v.rddha


ataeva yii"sunaasmaabhi rnitya.m pra"sa.msaaruupo balirarthatastasya naamaa"ngiikurvvataam o.s.thaadharaa.naa.m phalam ii"svaraaya daatavya.m|


ye ca janaa bhraantyaacaariga.naat k.rcchre.noddh.rtaastaan ime .aparimitadarpakathaa bhaa.samaa.naa.h "saariirikasukhaabhilaa.sai.h kaamakrii.daabhi"sca mohayanti|


kintu tai.h kutsitavyabhicaaribhi rdu.s.taatmabhi.h kli.s.ta.m dhaarmmika.m lo.ta.m rak.sitavaan|


kintvime yanna budhyante tannindanti yacca nirbbodhapa"sava ivendriyairavagacchanti tena na"syanti|


svakiiyalajjaaphe.nodvamakaa.h praca.n.daa.h saamudratara"ngaa.h sadaakaala.m yaavat ghoratimirabhaagiini bhrama.nakaarii.ni nak.satraa.ni ca bhavanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos