Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 5:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 sarvvadaa sarvvavi.saye.asmatprabho yii"so.h khrii.s.tasya naamnaa taatam ii"svara.m dhanya.m vadata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

20 सर्व्वदा सर्व्वविषयेऽस्मत्प्रभो यीशोः ख्रीष्टस्य नाम्ना तातम् ईश्वरं धन्यं वदत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 সৰ্ৱ্ৱদা সৰ্ৱ্ৱৱিষযেঽস্মৎপ্ৰভো যীশোঃ খ্ৰীষ্টস্য নাম্না তাতম্ ঈশ্ৱৰং ধন্যং ৱদত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 সর্ৱ্ৱদা সর্ৱ্ৱৱিষযেঽস্মৎপ্রভো যীশোঃ খ্রীষ্টস্য নাম্না তাতম্ ঈশ্ৱরং ধন্যং ৱদত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 သရွွဒါ သရွွဝိၐယေ'သ္မတ္ပြဘော ယီၑေား ခြီၐ္ဋသျ နာမ္နာ တာတမ် ဤၑွရံ ဓနျံ ဝဒတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 sarvvadA sarvvaviSayE'smatprabhO yIzOH khrISTasya nAmnA tAtam IzvaraM dhanyaM vadata|

Ver Capítulo Copiar




इफिसियों 5:20
22 Referencias Cruzadas  

yuuya.m maa.m rocitavanta iti na, kintvahameva yu.smaan rocitavaan yuuya.m gatvaa yathaa phalaanyutpaadayatha taani phalaani caak.sayaa.ni bhavanti, tadartha.m yu.smaan nyajunaja.m tasmaan mama naama procya pitara.m yat ki ncid yaaci.syadhve tadeva sa yu.smabhya.m daasyati|


kintu tasya naamaartha.m vaya.m lajjaabhogasya yogyatvena ga.nitaa ityatra te saanandaa.h santa.h sabhaasthaanaa.m saak.saad agacchan|


prathamata.h sarvvasmin jagati yu.smaaka.m vi"svaasasya prakaa"sitatvaad aha.m yu.smaaka.m sarvve.saa.m nimitta.m yii"sukhrii.s.tasya naama g.rhlan ii"svarasya dhanyavaada.m karomi|


ii"svaro yii"sukhrii.s.tena yu.smaan prati prasaada.m prakaa"sitavaan, tasmaadaha.m yu.smannimitta.m sarvvadaa madiiye"svara.m dhanya.m vadaami|


tata.h param anto bhavi.syati tadaanii.m sa sarvva.m "saasanam adhipatitva.m paraakrama nca luptvaa svapitarii"svare raajatva.m samarpayi.syati|


apara.m kutsitaalaapa.h pralaapa.h "sle.sokti"sca na bhavatu yata etaanyanucitaani kintvii"svarasya dhanyavaado bhavatu|


aha.m nirantara.m nijasarvvapraarthanaasu yu.smaaka.m sarvve.saa.m k.rte saananda.m praarthanaa.m kurvvan


yuuya.m kimapi na cintayata kintu dhanyavaadayuktaabhyaa.m praarthanaayaa ncaabhyaa.m sarvvavi.saye svapraarthaniiyam ii"svaraaya nivedayata|


vaacaa karmma.naa vaa yad yat kuruta tat sarvva.m prabho ryii"so rnaamnaa kuruta tena pitaram ii"svara.m dhanya.m vadata ca|


vaya ncaasmadiiye"svarasya saak.saad yu.smatto jaatena yenaanandena praphullaa bhavaamastasya k.rtsnasyaanandasya yogyaruupe.ne"svara.m dhanya.m vaditu.m katha.m "sak.syaama.h?


sarvvavi.saye k.rtaj nataa.m sviikurudhva.m yata etadeva khrii.s.tayii"sunaa yu.smaan prati prakaa"sitam ii"svaraabhimata.m|


he bhraatara.h, yu.smaaka.m k.rte sarvvadaa yathaayogyam ii"svarasya dhanyavaado .asmaabhi.h karttavya.h, yato heto ryu.smaaka.m vi"svaasa uttarottara.m varddhate parasparam ekaikasya prema ca bahuphala.m bhavati|


he prabho.h priyaa bhraatara.h, yu.smaaka.m k.rta ii"svarasya dhanyavaado.asmaabhi.h sarvvadaa karttavyo yata ii"svara aa prathamaad aatmana.h paavanena satyadharmme vi"svaasena ca paritraa.naartha.m yu.smaan variitavaan


ataeva yii"sunaasmaabhi rnitya.m pra"sa.msaaruupo balirarthatastasya naamaa"ngiikurvvataam o.s.thaadharaa.naa.m phalam ii"svaraaya daatavya.m|


yuuyamapi jiivatprastaraa iva niciiyamaanaa aatmikamandira.m khrii.s.tena yii"sunaa ce"svarato.sakaa.naam aatmikabaliinaa.m daanaartha.m pavitro yaajakavargo bhavatha|


yo vaakya.m kathayati sa ii"svarasya vaakyamiva kathayatu ya"sca param upakaroti sa ii"svaradattasaamarthyaadivopakarotu| sarvvavi.saye yii"sukhrii.s.tene"svarasya gaurava.m prakaa"syataa.m tasyaiva gaurava.m paraakrama"sca sarvvadaa bhuuyaat| aamena|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos