Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 5:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 etatkaara.naad uktam aaste, "he nidrita prabudhyasva m.rtebhya"scotthiti.m kuru| tatk.rte suuryyavat khrii.s.ta.h svaya.m tvaa.m dyotayi.syati|"

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 एतत्कारणाद् उक्तम् आस्ते, "हे निद्रित प्रबुध्यस्व मृतेभ्यश्चोत्थितिं कुरु। तत्कृते सूर्य्यवत् ख्रीष्टः स्वयं त्वां द्योतयिष्यति।"

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 এতৎকাৰণাদ্ উক্তম্ আস্তে, "হে নিদ্ৰিত প্ৰবুধ্যস্ৱ মৃতেভ্যশ্চোত্থিতিং কুৰু| তৎকৃতে সূৰ্য্যৱৎ খ্ৰীষ্টঃ স্ৱযং ৎৱাং দ্যোতযিষ্যতি| "

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 এতৎকারণাদ্ উক্তম্ আস্তে, "হে নিদ্রিত প্রবুধ্যস্ৱ মৃতেভ্যশ্চোত্থিতিং কুরু| তৎকৃতে সূর্য্যৱৎ খ্রীষ্টঃ স্ৱযং ৎৱাং দ্যোতযিষ্যতি| "

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ဧတတ္ကာရဏာဒ် ဥက္တမ် အာသ္တေ, "ဟေ နိဒြိတ ပြဗုဓျသွ မၖတေဘျၑ္စောတ္ထိတိံ ကုရု၊ တတ္ကၖတေ သူရျျဝတ် ခြီၐ္ဋး သွယံ တွာံ ဒျောတယိၐျတိ၊ "

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 EtatkAraNAd uktam AstE, "hE nidrita prabudhyasva mRtEbhyazcOtthitiM kuru| tatkRtE sUryyavat khrISTaH svayaM tvAM dyOtayiSyati|"

Ver Capítulo Copiar




इफिसियों 5:14
23 Referencias Cruzadas  

uurdvvaat suuryyamudaayyaivaasmabhya.m praadaattu dar"sana.m| tayaanukampayaa svasya lokaanaa.m paapamocane|


yato mama putroyam amriyata punarajiiviid haarita"sca labdhobhuut tatasta aananditum aarebhire|


tato yii"su.h punarapi lokebhya ittha.m kathayitum aarabhata jagatoha.m jyoti.hsvaruupo ya.h ka"scin matpa"scaada gacchati sa timire na bhramitvaa jiivanaruupaa.m diipti.m praapsyati|


aha.m yaavatkaala.m jagati ti.s.thaami taavatkaala.m jagato jyoti.hsvaruuposmi|


prabhurasmaan ittham aadi.s.tavaan yathaa, yaavacca jagata.h siimaa.m lokaanaa.m traa.nakaara.naat| mayaanyade"samadhye tva.m sthaapito bhuu.h pradiipavat||


apara.m sva.m svam a"ngam adharmmasyaastra.m k.rtvaa paapasevaayaa.m na samarpayata, kintu "sma"saanaad utthitaaniva svaan ii"svare samarpayata svaanya"ngaani ca dharmmaastrasvaruupaa.nii"svaram uddi"sya samarpayata|


yuuya.m yathocita.m sacaitanyaasti.s.thata, paapa.m maa kurudhva.m, yato yu.smaaka.m madhya ii"svariiyaj naanahiinaa.h ke.api vidyante yu.smaaka.m trapaayai mayeda.m gadyate|


ya ii"svaro madhyetimira.m prabhaa.m diipanaayaadi"sat sa yii"sukhrii.s.tasyaasya ii"svariiyatejaso j naanaprabhaayaa udayaartham asmaakam anta.hkara.ne.su diipitavaan|


puraa yuuyam aparaadhai.h paapai"sca m.rtaa.h santastaanyaacaranta ihalokasya sa.msaaraanusaare.naakaa"saraajyasyaadhipatim


tasya svapremno baahulyaad aparaadhai rm.rtaanapyasmaan khrii.s.tena saha jiivitavaan yato.anugrahaad yuuya.m paritraa.na.m praaptaa.h|


yadi yuuya.m khrii.s.tena saarddham utthaapitaa abhavata tarhi yasmin sthaane khrii.s.ta ii"svarasya dak.si.napaar"sve upavi.s.ta aaste tasyorddhvasthaanasya vi.sayaan ce.s.tadhva.m|


ato .apare yathaa nidraagataa.h santi tadvad asmaabhi rna bhavitavya.m kintu jaagaritavya.m sacetanai"sca bhavitavya.m|


kintvadhunaasmaaka.m paritraatu ryii"so.h khrii.s.tasyaagamanena praakaa"sata| khrii.s.to m.rtyu.m paraajitavaan susa.mvaadena ca jiivanam amarataa nca prakaa"sitavaan|


tarhi te yena "sayataanena nijaabhilaa.sasaadhanaaya dh.rtaastasya jaalaat cetanaa.m praapyoddhaara.m labdhu.m "sak.syanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos