Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 4:32 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

32 yuuya.m paraspara.m hitai.si.na.h komalaanta.hkara.naa"sca bhavata| aparam ii"svara.h khrii.s.tena yadvad yu.smaaka.m do.saan k.samitavaan tadvad yuuyamapi paraspara.m k.samadhva.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

32 यूयं परस्परं हितैषिणः कोमलान्तःकरणाश्च भवत। अपरम् ईश्वरः ख्रीष्टेन यद्वद् युष्माकं दोषान् क्षमितवान् तद्वद् यूयमपि परस्परं क्षमध्वं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 যূযং পৰস্পৰং হিতৈষিণঃ কোমলান্তঃকৰণাশ্চ ভৱত| অপৰম্ ঈশ্ৱৰঃ খ্ৰীষ্টেন যদ্ৱদ্ যুষ্মাকং দোষান্ ক্ষমিতৱান্ তদ্ৱদ্ যূযমপি পৰস্পৰং ক্ষমধ্ৱং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 যূযং পরস্পরং হিতৈষিণঃ কোমলান্তঃকরণাশ্চ ভৱত| অপরম্ ঈশ্ৱরঃ খ্রীষ্টেন যদ্ৱদ্ যুষ্মাকং দোষান্ ক্ষমিতৱান্ তদ্ৱদ্ যূযমপি পরস্পরং ক্ষমধ্ৱং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ယူယံ ပရသ္ပရံ ဟိတဲၐိဏး ကောမလာန္တးကရဏာၑ္စ ဘဝတ၊ အပရမ် ဤၑွရး ခြီၐ္ဋေန ယဒွဒ် ယုၐ္မာကံ ဒေါၐာန် က္ၐမိတဝါန် တဒွဒ် ယူယမပိ ပရသ္ပရံ က္ၐမဓွံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 yUyaM parasparaM hitaiSiNaH kOmalAntaHkaraNAzca bhavata| aparam IzvaraH khrISTEna yadvad yuSmAkaM dOSAn kSamitavAn tadvad yUyamapi parasparaM kSamadhvaM|

Ver Capítulo Copiar




इफिसियों 4:32
34 Referencias Cruzadas  

vaya.m yathaa nijaaparaadhina.h k.samaamahe, tathaivaasmaakam aparaadhaan k.samasva|


apara nca yu.smaasu praarthayitu.m samutthite.su yadi kopi yu.smaakam aparaadhii ti.s.thati, tarhi ta.m k.samadhva.m, tathaa k.rte yu.smaaka.m svargastha.h pitaapi yu.smaakamaagaa.mmi k.sami.syate|


uurdvvaat suuryyamudaayyaivaasmabhya.m praadaattu dar"sana.m| tayaanukampayaa svasya lokaanaa.m paapamocane|


yathaa vaya.m sarvvaan aparaadhina.h k.samaamahe tathaa tvamapi paapaanyasmaaka.m k.samasva| asmaan pariik.saa.m maanaya kintu paapaatmano rak.sa|


punarekadinamadhye yadi sa tava saptak.rtvo.aparaadhyati kintu saptak.rtva aagatya mana.h parivartya mayaaparaaddham iti vadati tarhi ta.m k.samasva|


ato yuuya.m ripu.svapi priiyadhva.m, parahita.m kuruta ca; puna.h praaptyaa"saa.m tyaktvaa .r.namarpayata, tathaa k.rte yu.smaaka.m mahaaphala.m bhavi.syati, yuuya nca sarvvapradhaanasya santaanaa iti khyaati.m praapsyatha, yato yu.smaaka.m pitaa k.rtaghnaanaa.m durv.tattaanaa nca hitamaacarati|


apara nca paraan do.si.no maa kuruta tasmaad yuuya.m do.siik.rtaa na bhavi.syatha; ada.n.dyaan maa da.n.dayata tasmaad yuuyamapi da.n.da.m na praapsyatha; pare.saa.m do.saan k.samadhva.m tasmaad yu.smaakamapi do.saa.h k.sami.syante|


asabhyalokaa yathe.s.tam anukampaa.m k.rtvaa varttamaanav.r.s.te.h "siitaacca vahni.m prajjvaalyaasmaakam aatithyam akurvvan|


apara.m bhraat.rtvapremnaa paraspara.m priiyadhva.m samaadaraad eko.aparajana.m "sre.s.tha.m jaaniidhvam|


prema cirasahi.s.nu hitai.si ca, prema nirdve.sam a"sa.tha.m nirgarvva nca|


yasya yo do.so yu.smaabhi.h k.samyate tasya sa do.so mayaapi k.samyate ya"sca do.so mayaa k.samyate sa yu.smaaka.m k.rte khrii.s.tasya saak.saat k.samyate|


ata.h sa du.hkhasaagare yanna nimajjati tadartha.m yu.smaabhi.h sa k.santavya.h saantvayitavya"sca|


pavitra aatmaa ni.skapa.ta.m prema satyaalaapa ii"svariiya"sakti


ato yuuya.m priyabaalakaa ive"svarasyaanukaari.no bhavata,


pa"syata dhairyya"siilaa asmaabhi rdhanyaa ucyante| aayuubo dhairyya.m yu.smaabhira"sraavi prabho.h pari.naama"scaadar"si yata.h prabhu rbahuk.rpa.h sakaru.na"scaasti|


ii"svarabhaktau bhraat.rsnehe ca prema yu"nkta|


yadi svapaapaani sviikurmmahe tarhi sa vi"svaasyo yaathaarthika"scaasti tasmaad asmaaka.m paapaani k.sami.syate sarvvasmaad adharmmaaccaasmaan "suddhayi.syati|


he "si"sava.h, yuuya.m tasya naamnaa paapak.samaa.m praaptavantastasmaad aha.m yu.smaan prati likhaami|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos