Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 4:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 sarvvathaa namrataa.m m.rdutaa.m titik.saa.m paraspara.m pramnaa sahi.s.nutaa ncaacarata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 सर्व्वथा नम्रतां मृदुतां तितिक्षां परस्परं प्रम्ना सहिष्णुताञ्चाचरत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 সৰ্ৱ্ৱথা নম্ৰতাং মৃদুতাং তিতিক্ষাং পৰস্পৰং প্ৰম্না সহিষ্ণুতাঞ্চাচৰত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 সর্ৱ্ৱথা নম্রতাং মৃদুতাং তিতিক্ষাং পরস্পরং প্রম্না সহিষ্ণুতাঞ্চাচরত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 သရွွထာ နမြတာံ မၖဒုတာံ တိတိက္ၐာံ ပရသ္ပရံ ပြမ္နာ သဟိၐ္ဏုတာဉ္စာစရတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 sarvvathA namratAM mRdutAM titikSAM parasparaM pramnA sahiSNutAnjcAcarata|

Ver Capítulo Copiar




इफिसियों 4:2
28 Referencias Cruzadas  

aha.m k.sama.na"siilo namramanaa"sca, tasmaat mama yuga.m sve.saamupari dhaarayata matta.h "sik.sadhva nca, tena yuuya.m sve sve manasi vi"sraama.m lapsyadhbe|


tadaa sa tamavaadiit, re avi"svaasina.h santaanaa yu.smaabhi.h saha kati kaalaanaha.m sthaasyaami? aparaan kati kaalaan vaa va aacaaraan sahi.sye? ta.m madaasannamaanayata|


phalata.h sarvvathaa namramanaa.h san bahu"srupaatena yihudiiyaanaam kumantra.naajaatanaanaapariik.saabhi.h prabho.h sevaamakarava.m|


balavadbhirasmaabhi rdurbbalaanaa.m daurbbalya.m so.dhavya.m na ca sve.saam i.s.taacaara aacaritavya.h|


tat sarvva.m titik.sate sarvvatra vi"svasiti sarvvatra bhadra.m pratiik.sate sarvva.m sahate ca|


yu.smaakam ekaiko jana.h parasya bhaara.m vahatvanena prakaare.na khrii.s.tasya vidhi.m paalayata|


vaya.m yat tasya samak.sa.m premnaa pavitraa ni.skala"nkaa"sca bhavaamastadartha.m sa jagata.h s.r.s.te puurvva.m tenaasmaan abhirocitavaan, nijaabhila.sitaanurodhaacca


yathaa ce"svarasya mahimayuktayaa "saktyaa saanandena puur.naa.m sahi.s.nutaa.m titik.saa ncaacaritu.m "sak.syatha taad.r"sena puur.nabalena yad balavanto bhaveta,


he ii"svarasya loka tvam etebhya.h palaayya dharmma ii"svarabhakti rvi"svaasa.h prema sahi.s.nutaa k.saanti"scaitaanyaacara|


tathaa k.rte yadii"svara.h satyamatasya j naanaartha.m tebhyo mana.hparivarttanaruupa.m vara.m dadyaat,


ato heto ryuuya.m sarvvaam a"sucikriyaa.m du.s.tataabaahulya nca nik.sipya yu.smanmanasaa.m paritraa.ne samartha.m ropita.m vaakya.m namrabhaavena g.rhliita|


manobhi.h kintu manyadhva.m pavitra.m prabhumii"svara.m| apara nca yu.smaakam aantarikapratyaa"saayaastattva.m ya.h ka"scit p.rcchati tasmai "saantibhiitibhyaam uttara.m daatu.m sadaa susajjaa bhavata|


vi"se.sato yuuya.m sarvva ekamanasa.h paradu.hkhai rdu.hkhitaa bhraat.rprami.na.h k.rpaavanta.h priitibhaavaa"sca bhavata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos