Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 4:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 yataste svamanomaayaam aacarantyaantarikaaj naanaat maanasikakaa.thinyaacca timiraav.rtabuddhaya ii"svariiyajiivanasya bagiirbhuutaa"sca bhavanti,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 यतस्ते स्वमनोमायाम् आचरन्त्यान्तरिकाज्ञानात् मानसिककाठिन्याच्च तिमिरावृतबुद्धय ईश्वरीयजीवनस्य बगीर्भूताश्च भवन्ति,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যতস্তে স্ৱমনোমাযাম্ আচৰন্ত্যান্তৰিকাজ্ঞানাৎ মানসিককাঠিন্যাচ্চ তিমিৰাৱৃতবুদ্ধয ঈশ্ৱৰীযজীৱনস্য বগীৰ্ভূতাশ্চ ভৱন্তি,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যতস্তে স্ৱমনোমাযাম্ আচরন্ত্যান্তরিকাজ্ঞানাৎ মানসিককাঠিন্যাচ্চ তিমিরাৱৃতবুদ্ধয ঈশ্ৱরীযজীৱনস্য বগীর্ভূতাশ্চ ভৱন্তি,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယတသ္တေ သွမနောမာယာမ် အာစရန္တျာန္တရိကာဇ္ဉာနာတ် မာနသိကကာဌိနျာစ္စ တိမိရာဝၖတဗုဒ္ဓယ ဤၑွရီယဇီဝနသျ ဗဂီရ္ဘူတာၑ္စ ဘဝန္တိ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yatastE svamanOmAyAm AcarantyAntarikAjnjAnAt mAnasikakAThinyAcca timirAvRtabuddhaya IzvarIyajIvanasya bagIrbhUtAzca bhavanti,

Ver Capítulo Copiar




इफिसियों 4:18
34 Referencias Cruzadas  

yadetaani vacanaani yi"sayiyabhavi.syadvaadinaa proktaani te.su taani phalanti|


tadaa sa te.saamanta.hkara.naanaa.m kaa.thinyaaddheto rdu.hkhita.h krodhaat cartuिda"so d.r.s.tavaan ta.m maanu.sa.m gaditavaan ta.m hasta.m vistaaraya, tatastena haste vist.rte taddhasto.anyahastavad arogo jaata.h|


yadaa, "te nayanai rna pa"syanti buddhibhi"sca na budhyante tai rmana.hsu parivarttite.su ca taanaha.m yathaa svasthaan na karomi tathaa sa te.saa.m locanaanyandhaani k.rtvaa te.saamanta.hkara.naani gaa.dhaani kari.syati|"


te.saa.m puurvviiyalokaanaam aj naanataa.m pratii"svaro yadyapi naavaadhatta tathaapiidaanii.m sarvvatra sarvvaan mana.h parivarttayitum aaj naapayati,


he bhraataro yuuya.m yu.smaakam adhipataya"sca aj naatvaa karmmaa.nyetaani k.rtavanta idaanii.m mamai.sa bodho jaayate|


te sve.saa.m mana.hsvii"svaraaya sthaana.m daatum anicchukaastato hetorii"svarastaan prati du.s.tamanaskatvam avihitakriyatva nca dattavaan|


he bhraataro yu.smaakam aatmaabhimaano yanna jaayate tadartha.m mamed.r"sii vaa nchaa bhavati yuuya.m etanniguu.dhatattvam ajaananto yanna ti.s.thatha; vastuto yaavatkaala.m sampuur.naruupe.na bhinnade"sinaa.m sa.mgraho na bhavi.syati taavatkaalam a.m"satvena israayeliiyalokaanaam andhataa sthaasyati;


tarhi ki.m? israayeliiyalokaa yad am.rgayanta tanna praapu.h| kintvabhirucitalokaastat praapustadanye sarvva andhiibhuutaa.h|


apara.m j naanasya satyataayaa"scaakarasvaruupa.m "saastra.m mama samiipe vidyata ato .andhalokaanaa.m maargadar"sayitaa


ii"svarasya j naanaad ihalokasya maanavaa.h svaj naanene"svarasya tattvabodha.m na praaptavantastasmaad ii"svara.h pracaararuupi.naa pralaapena vi"svaasina.h paritraatu.m rocitavaan|


ihalokasyaadhipatiinaa.m kenaapi tat j naana.m na labdha.m, labdhe sati te prabhaavavi"si.s.ta.m prabhu.m kru"se naahani.syan|


te.saa.m manaa.msi ka.thiniibhuutaani yataste.saa.m pa.thanasamaye sa puraatano niyamastenaavara.nenaadyaapi pracchannasti.s.thati|


yata ii"svarasya pratimuurtti rya.h khrii.s.tastasya tejasa.h susa.mvaadasya prabhaa yat taan na diipayet tadartham iha lokasya devo.avi"svaasinaa.m j naananayanam andhiik.rtavaan etasyodaahara.na.m te bhavanti|


apara nca puurvva.m yuuyam ii"svara.m na j naatvaa ye svabhaavato.anii"svaraaste.saa.m daasatve.ati.s.thata|


puraa yuuyam aparaadhai.h paapai"sca m.rtaa.h santastaanyaacaranta ihalokasya sa.msaaraanusaare.naakaa"saraajyasyaadhipatim


yat tasmin samaye yuuya.m khrii.s.taad bhinnaa israayelalokaanaa.m sahavaasaad duurasthaa.h pratij naasambalitaniyamaanaa.m bahi.h sthitaa.h santo niraa"saa nirii"svaraa"sca jagatyaadhvam iti|


puurvva.m duurasthaa du.skriyaaratamanaskatvaat tasya ripava"scaasta ye yuuya.m taan yu.smaan api sa idaanii.m tasya maa.msala"sariire mara.nena svena saha sandhaapitavaan|


ye ca bhinnajaatiiyaa lokaa ii"svara.m na jaananti ta iva tat kaamaabhilaa.sasyaadhiina.m na karotu|


sa caaj naanaa.m bhraantaanaa nca lokaanaa.m du.hkhena du.hkhii bhavitu.m "saknoti, yato heto.h sa svayamapi daurbbalyave.s.tito bhavati|


kintu dvitiiya.m ko.s.tha.m prativar.sam ekak.rtva ekaakinaa mahaayaajakena pravi"syate kintvaatmanimitta.m lokaanaam aj naanak.rtapaapaanaa nca nimittam utsarjjaniiya.m rudhiram anaadaaya tena na pravi"syate|


he vyabhicaari.no vyabhicaari.nya"sca, sa.msaarasya yat maitrya.m tad ii"svarasya "saatravamiti yuuya.m ki.m na jaaniitha? ata eva ya.h ka"scit sa.msaarasya mitra.m bhavitum abhila.sati sa eve"svarasya "satru rbhavati|


apara.m puurvviiyaaj naanataavasthaayaa.h kutsitaabhilaa.saa.naa.m yogyam aacaara.m na kurvvanto yu.smadaahvaanakaarii yathaa pavitro .asti


kintu svabhraatara.m yo dve.s.ti sa timire varttate timire carati ca timire.na ca tasya nayane .andhiikriyete tasmaat kka yaamiiti sa j naatu.m na "saknoti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos