इफिसियों 4:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script16 tasmaaccaikaikasyaa"ngasya svasvaparimaa.naanusaare.na saahaayyakara.naad upakaarakai.h sarvvai.h sandhibhi.h k.rtsnasya "sariirasya sa.myoge sammilane ca jaate premnaa ni.s.thaa.m labhamaana.m k.rtsna.m "sariira.m v.rddhi.m praapnoti| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari16 तस्माच्चैकैकस्याङ्गस्य स्वस्वपरिमाणानुसारेण साहाय्यकरणाद् उपकारकैः सर्व्वैः सन्धिभिः कृत्स्नस्य शरीरस्य संयोगे सम्मिलने च जाते प्रेम्ना निष्ठां लभमानं कृत्स्नं शरीरं वृद्धिं प्राप्नोति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script16 তস্মাচ্চৈকৈকস্যাঙ্গস্য স্ৱস্ৱপৰিমাণানুসাৰেণ সাহায্যকৰণাদ্ উপকাৰকৈঃ সৰ্ৱ্ৱৈঃ সন্ধিভিঃ কৃৎস্নস্য শৰীৰস্য সংযোগে সম্মিলনে চ জাতে প্ৰেম্না নিষ্ঠাং লভমানং কৃৎস্নং শৰীৰং ৱৃদ্ধিং প্ৰাপ্নোতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script16 তস্মাচ্চৈকৈকস্যাঙ্গস্য স্ৱস্ৱপরিমাণানুসারেণ সাহায্যকরণাদ্ উপকারকৈঃ সর্ৱ্ৱৈঃ সন্ধিভিঃ কৃৎস্নস্য শরীরস্য সংযোগে সম্মিলনে চ জাতে প্রেম্না নিষ্ঠাং লভমানং কৃৎস্নং শরীরং ৱৃদ্ধিং প্রাপ্নোতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script16 တသ္မာစ္စဲကဲကသျာင်္ဂသျ သွသွပရိမာဏာနုသာရေဏ သာဟာယျကရဏာဒ် ဥပကာရကဲး သရွွဲး သန္ဓိဘိး ကၖတ္သ္နသျ ၑရီရသျ သံယောဂေ သမ္မိလနေ စ ဇာတေ ပြေမ္နာ နိၐ္ဌာံ လဘမာနံ ကၖတ္သ္နံ ၑရီရံ ဝၖဒ္ဓိံ ပြာပ္နောတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script16 tasmAccaikaikasyAggasya svasvaparimANAnusArENa sAhAyyakaraNAd upakArakaiH sarvvaiH sandhibhiH kRtsnasya zarIrasya saMyOgE sammilanE ca jAtE prEmnA niSThAM labhamAnaM kRtsnaM zarIraM vRddhiM prApnOti| Ver Capítulo |
yasmin samaye yuuyam asmaaka.m mukhaad ii"svare.na prati"sruta.m vaakyam alabhadhva.m tasmin samaye tat maanu.saa.naa.m vaakya.m na mattve"svarasya vaakya.m mattvaa g.rhiitavanta iti kaara.naad vaya.m nirantaram ii"svara.m dhanya.m vadaama.h, yatastad ii"svarasya vaakyam iti satya.m vi"svaasinaa.m yu.smaaka.m madhye tasya gu.na.h prakaa"sate ca|