इफिसियों 4:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script12 yaavad vaya.m sarvve vi"svaasasye"svaraputravi.sayakasya tattvaj naanasya caikya.m sampuur.na.m puru.sartha ncaarthata.h khrii.s.tasya sampuur.naparimaa.nasya sama.m parimaa.na.m na praapnumastaavat Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari12 यावद् वयं सर्व्वे विश्वासस्येश्वरपुत्रविषयकस्य तत्त्वज्ञानस्य चैक्यं सम्पूर्णं पुरुषर्थञ्चार्थतः ख्रीष्टस्य सम्पूर्णपरिमाणस्य समं परिमाणं न प्राप्नुमस्तावत् Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script12 যাৱদ্ ৱযং সৰ্ৱ্ৱে ৱিশ্ৱাসস্যেশ্ৱৰপুত্ৰৱিষযকস্য তত্ত্ৱজ্ঞানস্য চৈক্যং সম্পূৰ্ণং পুৰুষৰ্থঞ্চাৰ্থতঃ খ্ৰীষ্টস্য সম্পূৰ্ণপৰিমাণস্য সমং পৰিমাণং ন প্ৰাপ্নুমস্তাৱৎ Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script12 যাৱদ্ ৱযং সর্ৱ্ৱে ৱিশ্ৱাসস্যেশ্ৱরপুত্রৱিষযকস্য তত্ত্ৱজ্ঞানস্য চৈক্যং সম্পূর্ণং পুরুষর্থঞ্চার্থতঃ খ্রীষ্টস্য সম্পূর্ণপরিমাণস্য সমং পরিমাণং ন প্রাপ্নুমস্তাৱৎ Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script12 ယာဝဒ် ဝယံ သရွွေ ဝိၑွာသသျေၑွရပုတြဝိၐယကသျ တတ္တွဇ္ဉာနသျ စဲကျံ သမ္ပူရ္ဏံ ပုရုၐရ္ထဉ္စာရ္ထတး ခြီၐ္ဋသျ သမ္ပူရ္ဏပရိမာဏသျ သမံ ပရိမာဏံ န ပြာပ္နုမသ္တာဝတ္ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script12 yAvad vayaM sarvvE vizvAsasyEzvaraputraviSayakasya tattvajnjAnasya caikyaM sampUrNaM puruSarthanjcArthataH khrISTasya sampUrNaparimANasya samaM parimANaM na prApnumastAvat Ver Capítulo |