Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 4:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 sa eva ca kaa.m"scana preritaan aparaan bhavi.syadvaadino.aparaan susa.mvaadapracaarakaan aparaan paalakaan upade"sakaa.m"sca niyuktavaan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 स एव च कांश्चन प्रेरितान् अपरान् भविष्यद्वादिनोऽपरान् सुसंवादप्रचारकान् अपरान् पालकान् उपदेशकांश्च नियुक्तवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 স এৱ চ কাংশ্চন প্ৰেৰিতান্ অপৰান্ ভৱিষ্যদ্ৱাদিনোঽপৰান্ সুসংৱাদপ্ৰচাৰকান্ অপৰান্ পালকান্ উপদেশকাংশ্চ নিযুক্তৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 স এৱ চ কাংশ্চন প্রেরিতান্ অপরান্ ভৱিষ্যদ্ৱাদিনোঽপরান্ সুসংৱাদপ্রচারকান্ অপরান্ পালকান্ উপদেশকাংশ্চ নিযুক্তৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 သ ဧဝ စ ကာံၑ္စန ပြေရိတာန် အပရာန် ဘဝိၐျဒွါဒိနော'ပရာန် သုသံဝါဒပြစာရကာန် အပရာန် ပါလကာန် ဥပဒေၑကာံၑ္စ နိယုက္တဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 sa Eva ca kAMzcana prEritAn aparAn bhaviSyadvAdinO'parAn susaMvAdapracArakAn aparAn pAlakAn upadEzakAMzca niyuktavAn|

Ver Capítulo Copiar




इफिसियों 4:11
19 Referencias Cruzadas  

pa"syata, jagadanta.m yaavat sadaaha.m yu.smaabhi.h saaka.m ti.s.thaami| iti|


apara nca bar.nabbaa.h, "simon ya.m nigra.m vadanti, kuriiniiyaluukiyo herodaa raaj naa saha k.rtavidyaaाbhyaaso minahem, "saula"scaite ye kiyanto janaa bhavi.syadvaadina upade.s.taara"scaantiyakhiyaanagarasthama.n.dalyaam aasan,


yuuya.m sve.su tathaa yasya vrajasyaadhyak.san aatmaa yu.smaan vidhaaya nyayu"nkta tatsarvvasmin saavadhaanaa bhavata, ya samaaja nca prabhu rnijaraktamuulyena kriitavaana tam avata,


pare .ahani paulastasya sa"ngino vaya nca prati.s.thamaanaa.h kaisariyaanagaram aagatya susa.mvaadapracaarakaanaa.m saptajanaanaa.m philipanaamna ekasya g.rha.m pravi"syaavati.s.thaama|


yadvaa yadi ka"scit sevanakaarii bhavati tarhi sa tatsevana.m karotu; athavaa yadi ka"scid adhyaapayitaa bhavati tarhi so.adhyaapayatu;


apara.m preritaa bhavi.syadvaadina"sca yatra bhittimuulasvaruupaastatra yuuya.m tasmin muule niciiyadhve tatra ca svaya.m yii"su.h khrii.s.ta.h pradhaana.h ko.nasthaprastara.h|


puurvvayuge.su maanavasantaanaasta.m j naapitaa naasan kintvadhunaa sa bhaavastasya pavitraan preritaan bhavi.syadvaadina"sca pratyaatmanaa prakaa"sito.abhavat;


yathaa likhitam aaste, "uurddhvam aaruhya jet.rn sa vijitya bandino.akarot| tata.h sa manujebhyo.api sviiyaan vya"sraa.nayad varaan||"


kintu tva.m sarvvavi.saye prabuddho bhava du.hkhabhoga.m sviikuru susa.mvaadapracaarakasya karmma saadhaya nijaparicaryyaa.m puur.natvena kuru ca|


yato yuuya.m yadyapi samayasya diirghatvaat "sik.sakaa bhavitum a"sak.syata tathaapii"svarasya vaakyaanaa.m yaa prathamaa var.namaalaa taamadhi "sik.saapraapti ryu.smaaka.m punaraava"syakaa bhavati, tathaa ka.thinadravye nahi kintu dugdhe yu.smaaka.m prayojanam aaste|


kintu he priyatamaa.h, asmaaka.m prabho ryii"sukhrii.s.tasya preritai ryad vaakya.m puurvva.m yu.smabhya.m kathita.m tat smarata,


he svargavaasina.h sarvve pavitraa.h preritaa"sca he| he bhaavivaadino yuuya.m k.rte tasyaa.h prahar.sata| yu.smaaka.m yat tayaa saarddha.m yo vivaada.h puraabhavat| da.n.da.m samucita.m tasya tasyai vyataradii"svara.h||


nagaryyaa.h praaciirasya dvaada"sa muulaani santi tatra me.saa"saavaakasya dvaada"sapreritaanaa.m dvaada"sa naamaani likhitaani|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos