इफिसियों 4:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script1 ato bandiraha.m prabho rnaamnaa yu.smaan vinaye yuuya.m yenaahvaanenaahuutaastadupayuktaruupe.na Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari1 अतो बन्दिरहं प्रभो र्नाम्ना युष्मान् विनये यूयं येनाह्वानेनाहूतास्तदुपयुक्तरूपेण Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script1 অতো বন্দিৰহং প্ৰভো ৰ্নাম্না যুষ্মান্ ৱিনযে যূযং যেনাহ্ৱানেনাহূতাস্তদুপযুক্তৰূপেণ Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script1 অতো বন্দিরহং প্রভো র্নাম্না যুষ্মান্ ৱিনযে যূযং যেনাহ্ৱানেনাহূতাস্তদুপযুক্তরূপেণ Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script1 အတော ဗန္ဒိရဟံ ပြဘော ရ္နာမ္နာ ယုၐ္မာန် ဝိနယေ ယူယံ ယေနာဟွာနေနာဟူတာသ္တဒုပယုက္တရူပေဏ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script1 atO bandirahaM prabhO rnAmnA yuSmAn vinayE yUyaM yEnAhvAnEnAhUtAstadupayuktarUpENa Ver Capítulo |
yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|