इफिसियों 3:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script9 kaalaavasthaata.h puurvvasmaacca yo niguu.dhabhaava ii"svare gupta aasiit tadiiyaniyama.m sarvvaan j naapayaami| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari9 कालावस्थातः पूर्व्वस्माच्च यो निगूढभाव ईश्वरे गुप्त आसीत् तदीयनियमं सर्व्वान् ज्ञापयामि। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script9 কালাৱস্থাতঃ পূৰ্ৱ্ৱস্মাচ্চ যো নিগূঢভাৱ ঈশ্ৱৰে গুপ্ত আসীৎ তদীযনিযমং সৰ্ৱ্ৱান্ জ্ঞাপযামি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script9 কালাৱস্থাতঃ পূর্ৱ্ৱস্মাচ্চ যো নিগূঢভাৱ ঈশ্ৱরে গুপ্ত আসীৎ তদীযনিযমং সর্ৱ্ৱান্ জ্ঞাপযামি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script9 ကာလာဝသ္ထာတး ပူရွွသ္မာစ္စ ယော နိဂူဎဘာဝ ဤၑွရေ ဂုပ္တ အာသီတ် တဒီယနိယမံ သရွွာန် ဇ္ဉာပယာမိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script9 kAlAvasthAtaH pUrvvasmAcca yO nigUPhabhAva IzvarE gupta AsIt tadIyaniyamaM sarvvAn jnjApayAmi| Ver Capítulo |
he bhraataro yu.smaakam aatmaabhimaano yanna jaayate tadartha.m mamed.r"sii vaa nchaa bhavati yuuya.m etanniguu.dhatattvam ajaananto yanna ti.s.thatha; vastuto yaavatkaala.m sampuur.naruupe.na bhinnade"sinaa.m sa.mgraho na bhavi.syati taavatkaalam a.m"satvena israayeliiyalokaanaam andhataa sthaasyati;
tvayaa d.r.s.to .asau pa"suraasiit nedaanii.m varttate kintu rasaatalaat tenodetavya.m vinaa"sa"sca gantavya.h| tato ye.saa.m naamaani jagata.h s.r.s.tikaalam aarabhya jiivanapustake likhitaani na vidyante te p.rthiviinivaasino bhuutam avarttamaanamupasthaasyanta nca ta.m pa"su.m d.r.s.tvaa"scaryya.m ma.msyante|