इफिसियों 3:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script7 tadvaaraa khrii.s.tena bhinnajaatiiyaa anyai.h saarddham ekaadhikaaraa eka"sariiraa ekasyaa.h pratij naayaa a.m"sina"sca bhavi.syantiiti| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari7 तद्वारा ख्रीष्टेन भिन्नजातीया अन्यैः सार्द्धम् एकाधिकारा एकशरीरा एकस्याः प्रतिज्ञाया अंशिनश्च भविष्यन्तीति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script7 তদ্ৱাৰা খ্ৰীষ্টেন ভিন্নজাতীযা অন্যৈঃ সাৰ্দ্ধম্ একাধিকাৰা একশৰীৰা একস্যাঃ প্ৰতিজ্ঞাযা অংশিনশ্চ ভৱিষ্যন্তীতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script7 তদ্ৱারা খ্রীষ্টেন ভিন্নজাতীযা অন্যৈঃ সার্দ্ধম্ একাধিকারা একশরীরা একস্যাঃ প্রতিজ্ঞাযা অংশিনশ্চ ভৱিষ্যন্তীতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script7 တဒွါရာ ခြီၐ္ဋေန ဘိန္နဇာတီယာ အနျဲး သာရ္ဒ္ဓမ် ဧကာဓိကာရာ ဧကၑရီရာ ဧကသျား ပြတိဇ္ဉာယာ အံၑိနၑ္စ ဘဝိၐျန္တီတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script7 tadvArA khrISTEna bhinnajAtIyA anyaiH sArddham EkAdhikArA EkazarIrA EkasyAH pratijnjAyA aMzinazca bhaviSyantIti| Ver Capítulo |
yasmin samaye yuuyam asmaaka.m mukhaad ii"svare.na prati"sruta.m vaakyam alabhadhva.m tasmin samaye tat maanu.saa.naa.m vaakya.m na mattve"svarasya vaakya.m mattvaa g.rhiitavanta iti kaara.naad vaya.m nirantaram ii"svara.m dhanya.m vadaama.h, yatastad ii"svarasya vaakyam iti satya.m vi"svaasinaa.m yu.smaaka.m madhye tasya gu.na.h prakaa"sate ca|