Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 3:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 ittha.m prasthataayaa diirghataayaa gabhiirataayaa uccataayaa"sca bodhaaya sarvvai.h pavitralokai.h praapya.m saamarthya.m yu.smaabhi rlabhyataa.m,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 इत्थं प्रस्थताया दीर्घताया गभीरताया उच्चतायाश्च बोधाय सर्व्वैः पवित्रलोकैः प्राप्यं सामर्थ्यं युष्माभि र्लभ्यतां,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ইত্থং প্ৰস্থতাযা দীৰ্ঘতাযা গভীৰতাযা উচ্চতাযাশ্চ বোধায সৰ্ৱ্ৱৈঃ পৱিত্ৰলোকৈঃ প্ৰাপ্যং সামৰ্থ্যং যুষ্মাভি ৰ্লভ্যতাং,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ইত্থং প্রস্থতাযা দীর্ঘতাযা গভীরতাযা উচ্চতাযাশ্চ বোধায সর্ৱ্ৱৈঃ পৱিত্রলোকৈঃ প্রাপ্যং সামর্থ্যং যুষ্মাভি র্লভ্যতাং,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဣတ္ထံ ပြသ္ထတာယာ ဒီရ္ဃတာယာ ဂဘီရတာယာ ဥစ္စတာယာၑ္စ ဗောဓာယ သရွွဲး ပဝိတြလောကဲး ပြာပျံ သာမရ္ထျံ ယုၐ္မာဘိ ရ္လဘျတာံ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 itthaM prasthatAyA dIrghatAyA gabhIratAyA uccatAyAzca bOdhAya sarvvaiH pavitralOkaiH prApyaM sAmarthyaM yuSmAbhi rlabhyatAM,

Ver Capítulo Copiar




इफिसियों 3:18
28 Referencias Cruzadas  

mitraa.naa.m kaara.naat svapraa.nadaanaparyyanta.m yat prema tasmaan mahaaprema kasyaapi naasti|


yatasta ii"svaradatta.m pu.nyam avij naaya svak.rtapu.nya.m sthaapayitum ce.s.tamaanaa ii"svaradattasya pu.nyasya nighnatva.m na sviikurvvanti|


pavitralokaa.h sarvve yu.smaan namanti|


khrii.s.tena saarddha.m kru"se hato.asmi tathaapi jiivaami kintvaha.m jiivaamiiti nahi khrii.s.ta eva madanta rjiivati| saamprata.m sa"sariire.na mayaa yajjiivita.m dhaaryyate tat mama dayaakaari.ni madartha.m sviiyapraa.natyaagini ce"svaraputre vi"svasataa mayaa dhaaryyate|


khrii.s.to.asmaan parikriiya vyavasthaayaa.h "saapaat mocitavaan yato.asmaaka.m vinimayena sa svaya.m "saapaaspadamabhavat tadadhi likhitamaaste, yathaa, "ya.h ka"scit taraavullambyate so.abhi"sapta iti|"


tena k.rto yo manoratha.h sampuur.nataa.m gatavatsu samaye.su saadhayitavyastamadhi sa svakiiyaabhilaa.sasya niguu.dha.m bhaavam asmaan j naapitavaan|


prabhau yii"sau yu.smaaka.m vi"svaasa.h sarvve.su pavitraloke.su prema caasta iti vaarttaa.m "srutvaahamapi


j naanaatirikta.m khrii.s.tasya prema j naayataam ii"svarasya sampuur.nav.rddhiparyyanta.m yu.smaaka.m v.rddhi rbhavatu ca|


vaya.m sadaa yu.smadartha.m praarthanaa.m kurvvanta.h svarge nihitaayaa yu.smaaka.m bhaavisampada.h kaara.naat svakiiyaprabho ryii"sukhrii.s.tasya taatam ii"svara.m dhanya.m vadaama.h|


apara.m yasya mahattva.m sarvvasviik.rtam ii"svarabhaktestat niguu.dhavaakyamidam ii"svaro maanavadehe prakaa"sita aatmanaa sapu.nyiik.rto duutai.h sand.r.s.ta.h sarvvajaatiiyaanaa.m nika.te gho.sito jagato vi"svaasapaatriibhuutasteja.hpraaptaye svarga.m niita"sceti|


aparamaha.m yathaa jitavaan mama pitraa ca saha tasya si.mhaasana upavi.s.ta"scaasmi, tathaa yo jano jayati tamaha.m mayaa saarddha.m matsi.mhaasana upave"sayi.syaami|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos