इफिसियों 3:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script15 asmatprabho ryii"sukhrii.s.tasya pitaramuddi"syaaha.m jaanunii paatayitvaa tasya prabhaavanidhito varamima.m praarthaye| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari15 अस्मत्प्रभो र्यीशुख्रीष्टस्य पितरमुद्दिश्याहं जानुनी पातयित्वा तस्य प्रभावनिधितो वरमिमं प्रार्थये। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script15 অস্মৎপ্ৰভো ৰ্যীশুখ্ৰীষ্টস্য পিতৰমুদ্দিশ্যাহং জানুনী পাতযিৎৱা তস্য প্ৰভাৱনিধিতো ৱৰমিমং প্ৰাৰ্থযে| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script15 অস্মৎপ্রভো র্যীশুখ্রীষ্টস্য পিতরমুদ্দিশ্যাহং জানুনী পাতযিৎৱা তস্য প্রভাৱনিধিতো ৱরমিমং প্রার্থযে| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script15 အသ္မတ္ပြဘော ရျီၑုခြီၐ္ဋသျ ပိတရမုဒ္ဒိၑျာဟံ ဇာနုနီ ပါတယိတွာ တသျ ပြဘာဝနိဓိတော ဝရမိမံ ပြာရ္ထယေ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script15 asmatprabhO ryIzukhrISTasya pitaramuddizyAhaM jAnunI pAtayitvA tasya prabhAvanidhitO varamimaM prArthayE| Ver Capítulo |
yo jano jayati tamaha.m madiiye"svarasya mandire stambha.m k.rtvaa sthaapayisyaami sa puna rna nirgami.syati| apara nca tasmin madiiye"svarasya naama madiiye"svarasya puryyaa api naama arthato yaa naviinaa yiruu"saanam purii svargaat madiiye"svarasya samiipaad avarok.syati tasyaa naama mamaapi nuutana.m naama lekhi.syaami|