Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 2:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 kintu karu.naanidhirii"svaro yena mahaapremnaasmaan dayitavaan

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 किन्तु करुणानिधिरीश्वरो येन महाप्रेम्नास्मान् दयितवान्

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 কিন্তু কৰুণানিধিৰীশ্ৱৰো যেন মহাপ্ৰেম্নাস্মান্ দযিতৱান্

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 কিন্তু করুণানিধিরীশ্ৱরো যেন মহাপ্রেম্নাস্মান্ দযিতৱান্

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ကိန္တု ကရုဏာနိဓိရီၑွရော ယေန မဟာပြေမ္နာသ္မာန် ဒယိတဝါန္

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 kintu karuNAnidhirIzvarO yEna mahAprEmnAsmAn dayitavAn

Ver Capítulo Copiar




इफिसियों 2:4
34 Referencias Cruzadas  

uurdvvaat suuryyamudaayyaivaasmabhya.m praadaattu dar"sana.m| tayaanukampayaa svasya lokaanaa.m paapamocane|


ityatra yihuudini tadanyaloke ca kopi vi"se.so naasti yasmaad ya.h sarvve.saam advitiiya.h prabhu.h sa nijayaacakaana sarvvaan prati vadaanyo bhavati|


apara.m tava manasa.h parivarttana.m karttum i"svarasyaanugraho bhavati tanna buddhvaa tva.m ki.m tadiiyaanugrahak.samaacirasahi.s.nutvanidhi.m tucchiikaro.si?


kintvasmaasu paapi.su satsvapi nimittamasmaaka.m khrii.s.ta.h svapraa.naan tyaktavaan, tata ii"svarosmaan prati nija.m paramapremaa.na.m dar"sitavaan|


apara nca vibhavapraaptyartha.m puurvva.m niyuktaanyanugrahapaatraa.ni prati nijavibhavasya baahulya.m prakaa"sayitu.m kevalayihuudinaa.m nahi bhinnade"sinaamapi madhyaad


vaya.m tasya "so.nitena muktim arthata.h paapak.samaa.m labdhavanta.h|


ittha.m sa khrii.s.tena yii"sunaasmaan prati svahitai.sitayaa bhaaviyuge.su svakiiyaanugrahasyaanupama.m nidhi.m prakaa"sayitum icchati|


sarvve.saa.m pavitralokaanaa.m k.sudratamaaya mahya.m varo.ayam adaayi yad bhinnajaatiiyaanaa.m madhye bodhaagayasya gu.nanidhe.h khrii.s.tasya ma"ngalavaarttaa.m pracaarayaami,


he prabho.h priyaa bhraatara.h, yu.smaaka.m k.rta ii"svarasya dhanyavaado.asmaabhi.h sarvvadaa karttavyo yata ii"svara aa prathamaad aatmana.h paavanena satyadharmme vi"svaasena ca paritraa.naartha.m yu.smaan variitavaan


apara.m khrii.s.te yii"sau vi"svaasapremabhyaa.m sahito.asmatprabhoranugraho .atiiva pracuro.abhat|


so.asmaan paritraa.napaatraa.ni k.rtavaan pavitre.naahvaanenaahuutavaa.m"sca; asmatkarmmahetuneti nahi sviiyaniruupaa.nasya prasaadasya ca k.rte tat k.rtavaan| sa prasaada.h s.r.s.te.h puurvvakaale khrii.s.tena yii"sunaasmabhyam adaayi,


asmaaka.m prabho ryii"sukhrii.s.tasya taata ii"svaro dhanya.h, yata.h sa svakiiyabahuk.rpaato m.rtaga.namadhyaad yii"sukhrii.s.tasyotthaanena jiivanapratyaa"saartham arthato


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos