Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 2:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 te.saa.m madhye sarvve vayamapi puurvva.m "sariirasya manaskaamanaayaa ncehaa.m saadhayanta.h sva"sariirasyaabhilaa.saan aacaraama sarvve.anya iva ca svabhaavata.h krodhabhajanaanyabhavaama|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 तेषां मध्ये सर्व्वे वयमपि पूर्व्वं शरीरस्य मनस्कामनायाञ्चेहां साधयन्तः स्वशरीरस्याभिलाषान् आचराम सर्व्वेऽन्य इव च स्वभावतः क्रोधभजनान्यभवाम।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তেষাং মধ্যে সৰ্ৱ্ৱে ৱযমপি পূৰ্ৱ্ৱং শৰীৰস্য মনস্কামনাযাঞ্চেহাং সাধযন্তঃ স্ৱশৰীৰস্যাভিলাষান্ আচৰাম সৰ্ৱ্ৱেঽন্য ইৱ চ স্ৱভাৱতঃ ক্ৰোধভজনান্যভৱাম|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তেষাং মধ্যে সর্ৱ্ৱে ৱযমপি পূর্ৱ্ৱং শরীরস্য মনস্কামনাযাঞ্চেহাং সাধযন্তঃ স্ৱশরীরস্যাভিলাষান্ আচরাম সর্ৱ্ৱেঽন্য ইৱ চ স্ৱভাৱতঃ ক্রোধভজনান্যভৱাম|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တေၐာံ မဓျေ သရွွေ ဝယမပိ ပူရွွံ ၑရီရသျ မနသ္ကာမနာယာဉ္စေဟာံ သာဓယန္တး သွၑရီရသျာဘိလာၐာန် အာစရာမ သရွွေ'နျ ဣဝ စ သွဘာဝတး ကြောဓဘဇနာနျဘဝါမ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tESAM madhyE sarvvE vayamapi pUrvvaM zarIrasya manaskAmanAyAnjcEhAM sAdhayantaH svazarIrasyAbhilASAn AcarAma sarvvE'nya iva ca svabhAvataH krOdhabhajanAnyabhavAma|

Ver Capítulo Copiar




इफिसियों 2:3
54 Referencias Cruzadas  

taeva uptabiijasaka.n.takabhuumisvaruupaa.h|


te.saa.m jani.h "so.nitaanna "saariirikaabhilaa.saanna maanavaanaamicchaato na kintvii"svaraadabhavat|


yuuya.m "saitaan pitu.h santaanaa etasmaad yu.smaaka.m piturabhilaa.sa.m puurayatha sa aa prathamaat naraghaatii tadanta.h satyatvasya le"sopi naasti kaara.naadata.h sa satyataayaa.m naati.s.that sa yadaa m.r.saa kathayati tadaa nijasvabhaavaanusaare.naiva kathayati yato sa m.r.saabhaa.sii m.r.sotpaadaka"sca|


sa ii"svara.h puurvvakaale sarvvade"siiyalokaan svasvamaarge calitumanumati.m dattavaan,


ittha.m ta ii"svarasya satyataa.m vihaaya m.r.saamatam aa"sritavanta.h saccidaananda.m s.r.s.tikarttaara.m tyaktvaa s.r.s.tavastuna.h puujaa.m sevaa nca k.rtavanta.h;


ataeva puurvvam ii"svare.avi"svaasina.h santo.api yuuya.m yadvat samprati te.saam avi"svaasakaara.naad ii"svarasya k.rpaapaatraa.ni jaataastadvad


yuuya.m prabhuyii"sukhrii.s.taruupa.m paricchada.m paridhaddhva.m sukhaabhilaa.sapuura.naaya "saariirikaacara.na.m maacarata|


yato .alabdhavyavasthaa"saastraa bhinnade"siiyalokaa yadi svabhaavato vyavasthaanuruupaan aacaaraan kurvvanti tarhyalabdha"saastraa.h santo.api te sve.saa.m vyavasthaa"saastramiva svayameva bhavanti|


phalato vaya.m yadaa ripava aasma tade"svarasya putrasya mara.nena tena saarddha.m yadyasmaaka.m melana.m jaata.m tarhi melanapraaptaa.h santo.ava"sya.m tasya jiivanena rak.saa.m lapsyaamahe|


ataeva tasya raktapaatena sapu.nyiik.rtaa vaya.m nitaanta.m tena kopaad uddhaari.syaamahe|


apara nca kutsitaabhilaa.saaाn puurayitu.m yu.smaaka.m martyadehe.su paapam aadhipatya.m na karotu|


yato mayi, arthato mama "sariire, kimapyuttama.m na vasati, etad aha.m jaanaami; mamecchukataayaa.m ti.s.thantyaamapyaham uttamakarmmasaadhane samartho na bhavaami|


ii"svara.h kopa.m prakaa"sayitu.m nija"sakti.m j naapayitu ncecchan yadi vinaa"sasya yogyaani krodhabhaajanaani prati bahukaala.m diirghasahi.s.nutaam aa"srayati;


aparaat kastvaa.m vi"se.sayati? tubhya.m yanna datta taad.r"sa.m ki.m dhaarayasi? adatteneva dattena vastunaa kuta.h "slaaghase?


ataeva he priyatamaa.h, etaad.r"sii.h pratij naa.h praaptairasmaabhi.h "sariiraatmano.h sarvvamaalinyam apam.rjye"svarasya bhaktyaa pavitraacaara.h saadhyataa.m|


kintu yii"sukhrii.s.te yo vi"svaasastatsambandhiyaa.h pratij naayaa.h phala.m yad vi"svaasilokebhyo diiyate tadartha.m "saastradaataa sarvvaan paapaadhiinaan ga.nayati|


arthata.h saampratam aaj naala"nghiva.m"se.su karmmakaari.nam aatmaanam anvavrajata|


tasmaat puurvvakaalikaacaarakaarii ya.h puraatanapuru.so maayaabhilaa.sai rna"syati ta.m tyaktvaa yu.smaabhi rmaanasikabhaavo nuutaniikarttavya.h,


puurvva.m duurasthaa du.skriyaaratamanaskatvaat tasya ripava"scaasta ye yuuya.m taan yu.smaan api sa idaanii.m tasya maa.msala"sariire mara.nena svena saha sandhaapitavaan|


he bhraatara.h niraa"saa anye lokaa iva yuuya.m yanna "socedhva.m tadartha.m mahaanidraagataan lokaanadhi yu.smaakam aj naanataa mayaa naabhila.syate|


ato .apare yathaa nidraagataa.h santi tadvad asmaabhi rna bhavitavya.m kintu jaagaritavya.m sacetanai"sca bhavitavya.m|


ye tu dhanino bhavitu.m ce.s.tante te pariik.saayaam unmaathe patanti ye caabhilaa.saa maanavaan vinaa"se narake ca majjayanti taad.r"se.svaj naanaahitaabhilaa.se.svapi patanti|


yata.h puurvva.m vayamapi nirbbodhaa anaaj naagraahi.no bhraantaa naanaabhilaa.saa.naa.m sukhaanaa nca daaseyaa du.s.tatver.syaacaari.no gh.r.nitaa.h paraspara.m dve.si.na"scaabhavaama.h|


apara.m puurvviiyaaj naanataavasthaayaa.h kutsitaabhilaa.saa.naa.m yogyam aacaara.m na kurvvanto yu.smadaahvaanakaarii yathaa pavitro .asti


te.saa.m locanaani paradaaraakaa"nk.sii.ni paape caa"sraantaani te ca ncalaani manaa.msi mohayanti lobhe tatparamanasa.h santi ca|


ye ca janaa bhraantyaacaariga.naat k.rcchre.noddh.rtaastaan ime .aparimitadarpakathaa bhaa.samaa.naa.h "saariirikasukhaabhilaa.sai.h kaamakrii.daabhi"sca mohayanti|


yata.h sa.msaare yadyat sthitam arthata.h "saariirikabhaavasyaabhilaa.so dar"sanendriyasyaabhilaa.so jiivanasya garvva"sca sarvvametat pit.rto na jaayate kintu sa.msaaradeva|


punarapi yu.smaan prati nuutanaaj naa mayaa likhyata etadapi tasmin yu.smaasu ca satya.m, yato .andhakaaro vyatyeti satyaa jyoti"scedaanii.m prakaa"sate;


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos