इफिसियों 2:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script3 te.saa.m madhye sarvve vayamapi puurvva.m "sariirasya manaskaamanaayaa ncehaa.m saadhayanta.h sva"sariirasyaabhilaa.saan aacaraama sarvve.anya iva ca svabhaavata.h krodhabhajanaanyabhavaama| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari3 तेषां मध्ये सर्व्वे वयमपि पूर्व्वं शरीरस्य मनस्कामनायाञ्चेहां साधयन्तः स्वशरीरस्याभिलाषान् आचराम सर्व्वेऽन्य इव च स्वभावतः क्रोधभजनान्यभवाम। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 তেষাং মধ্যে সৰ্ৱ্ৱে ৱযমপি পূৰ্ৱ্ৱং শৰীৰস্য মনস্কামনাযাঞ্চেহাং সাধযন্তঃ স্ৱশৰীৰস্যাভিলাষান্ আচৰাম সৰ্ৱ্ৱেঽন্য ইৱ চ স্ৱভাৱতঃ ক্ৰোধভজনান্যভৱাম| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 তেষাং মধ্যে সর্ৱ্ৱে ৱযমপি পূর্ৱ্ৱং শরীরস্য মনস্কামনাযাঞ্চেহাং সাধযন্তঃ স্ৱশরীরস্যাভিলাষান্ আচরাম সর্ৱ্ৱেঽন্য ইৱ চ স্ৱভাৱতঃ ক্রোধভজনান্যভৱাম| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 တေၐာံ မဓျေ သရွွေ ဝယမပိ ပူရွွံ ၑရီရသျ မနသ္ကာမနာယာဉ္စေဟာံ သာဓယန္တး သွၑရီရသျာဘိလာၐာန် အာစရာမ သရွွေ'နျ ဣဝ စ သွဘာဝတး ကြောဓဘဇနာနျဘဝါမ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script3 tESAM madhyE sarvvE vayamapi pUrvvaM zarIrasya manaskAmanAyAnjcEhAM sAdhayantaH svazarIrasyAbhilASAn AcarAma sarvvE'nya iva ca svabhAvataH krOdhabhajanAnyabhavAma| Ver Capítulo |
yuuya.m "saitaan pitu.h santaanaa etasmaad yu.smaaka.m piturabhilaa.sa.m puurayatha sa aa prathamaat naraghaatii tadanta.h satyatvasya le"sopi naasti kaara.naadata.h sa satyataayaa.m naati.s.that sa yadaa m.r.saa kathayati tadaa nijasvabhaavaanusaare.naiva kathayati yato sa m.r.saabhaa.sii m.r.sotpaadaka"sca|