Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 2:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 apara.m preritaa bhavi.syadvaadina"sca yatra bhittimuulasvaruupaastatra yuuya.m tasmin muule niciiyadhve tatra ca svaya.m yii"su.h khrii.s.ta.h pradhaana.h ko.nasthaprastara.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

20 अपरं प्रेरिता भविष्यद्वादिनश्च यत्र भित्तिमूलस्वरूपास्तत्र यूयं तस्मिन् मूले निचीयध्वे तत्र च स्वयं यीशुः ख्रीष्टः प्रधानः कोणस्थप्रस्तरः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অপৰং প্ৰেৰিতা ভৱিষ্যদ্ৱাদিনশ্চ যত্ৰ ভিত্তিমূলস্ৱৰূপাস্তত্ৰ যূযং তস্মিন্ মূলে নিচীযধ্ৱে তত্ৰ চ স্ৱযং যীশুঃ খ্ৰীষ্টঃ প্ৰধানঃ কোণস্থপ্ৰস্তৰঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অপরং প্রেরিতা ভৱিষ্যদ্ৱাদিনশ্চ যত্র ভিত্তিমূলস্ৱরূপাস্তত্র যূযং তস্মিন্ মূলে নিচীযধ্ৱে তত্র চ স্ৱযং যীশুঃ খ্রীষ্টঃ প্রধানঃ কোণস্থপ্রস্তরঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အပရံ ပြေရိတာ ဘဝိၐျဒွါဒိနၑ္စ ယတြ ဘိတ္တိမူလသွရူပါသ္တတြ ယူယံ တသ္မိန် မူလေ နိစီယဓွေ တတြ စ သွယံ ယီၑုး ခြီၐ္ဋး ပြဓာနး ကောဏသ္ထပြသ္တရး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 aparaM prEritA bhaviSyadvAdinazca yatra bhittimUlasvarUpAstatra yUyaM tasmin mUlE nicIyadhvE tatra ca svayaM yIzuH khrISTaH pradhAnaH kONasthaprastaraH|

Ver Capítulo Copiar




इफिसियों 2:20
20 Referencias Cruzadas  

ato.aha.m tvaa.m vadaami, tva.m pitara.h (prastara.h) aha nca tasya prastarasyopari svama.n.dalii.m nirmmaasyaami, tena nirayo balaat taa.m paraajetu.m na "sak.syati|


tadaa yii"sunaa te gaditaa.h, graha.na.m na k.rta.m yasya paa.saa.nasya nicaayakai.h| pradhaanaprastara.h ko.ne saeva sa.mbhavi.syati| etat pare"situ.h karmmaasmad.r.s.taavadbhuta.m bhavet| dharmmagranthe likhitametadvacana.m yu.smaabhi.h ki.m naapaa.thi?


kecit kecit samitaavii"svare.na prathamata.h preritaa dvitiiyata ii"svariiyaade"savaktaarast.rtiiyata upade.s.taaro niyuktaa.h, tata.h para.m kebhyo.api citrakaaryyasaadhanasaamarthyam anaamayakara.na"saktirupak.rtau loka"saasane vaa naipu.nya.m naanaabhaa.saabhaa.sa.nasaamarthya.m vaa tena vyataari|


ato mahya.m dattam anugraha.m pratij naaya stambhaa iva ga.nitaa ye yaakuub kaiphaa yohan caite sahaayataasuucaka.m dak.si.nahastagraha.m.na vidhaaya maa.m bar.nabbaa nca jagadu.h, yuvaa.m bhinnajaatiiyaanaa.m sannidhi.m gacchata.m vaya.m chinnatvacaa sannidhi.m gacchaama.h,


puurvvayuge.su maanavasantaanaasta.m j naapitaa naasan kintvadhunaa sa bhaavastasya pavitraan preritaan bhavi.syadvaadina"sca pratyaatmanaa prakaa"sito.abhavat;


tasmin baddhamuulaa.h sthaapitaa"sca bhavata yaa ca "sik.saa yu.smaabhi rlabdhaa tadanusaaraad vi"svaase susthiraa.h santastenaiva nitya.m dhanyavaada.m kuruta|


yata.h "saastre likhitamaaste, yathaa, pa"sya paa.saa.na eko .asti siiyoni sthaapito mayaa| mukhyako.nasya yogya.h sa v.rta"scaatiiva muulyavaan| yo jano vi"svaset tasmin sa lajjaa.m na gami.syati|


nagaryyaa.h praaciirasya dvaada"sa muulaani santi tatra me.saa"saavaakasya dvaada"sapreritaanaa.m dvaada"sa naamaani likhitaani|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos